Book Title: Uttaradhyayanasutra Curni
Author(s): Devvachak, 
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 248
________________ श्रीउत्तरा० चूणों निक्षेपः पापश्रम ॥२४४॥ C-E-% AREE अब्रह्म परिग्रहः, क्रियते, तानि च शब्दादीनि पापस्थानानि अभिधीयते, कारणे कार्योपचार, तैः पापं बध्यते इति, ततस्तानि श्रमणपापस्थानानि अभिधीयंते, यानि च सूत्रोक्तानीति, इदानीं श्रमणशब्द:-'समणे चउक्कनिक्खेवो' ॥ ३८८-४३२ ॥४॥ | इत्यादि, तस्य चतुष्को निक्षेपः, नामादि, नामस्थापने पूर्ववत्, द्रव्यश्रमणः निहणवादि, भावश्रमणो ज्ञानी चरित्रयुक्तश्च, 'जे भावा॥३८९-४३६ ॥ इत्यादि, 'एयाई पावाइं० ॥ ३९१-४३६ ॥ इत्यादि, एतद्गाथाद्वयं गतार्थ, ये भावाश्चाशोभना इहाध्ययने वर्णिताः तान् सेवमानो पापश्रमणोऽभिधीयते, उक्तो नामनिप्फण्णो निक्षेपः । इदानी सूत्रालापकस्य विषयो, | अस्माद् यावत् सूत्रानुगमे सूत्रमुच्चारणीयं, एतत् पूर्ववद् द्रष्टव्यं, सूत्रं चेदं-'जे केइ उ (मे) पव्वइए.' ॥ ५२७-४३६ ।। इत्यादि, यः कश्चित् प्रबजितः अनिर्दिष्टस्वरूपः तस्येदं विशेषणं, निर्ग्रन्थो बाह्याभ्यन्तरग्रन्थविनमुक्तः, बाह्यो ग्रन्थः द्विपदचतुष्पदहिरण्यसुवर्णादिकः, अभ्यन्तरः क्रोधादि, श्रमणधर्म श्रुत्वा 'विनयोपपन्नो' ज्ञानदर्शनचारित्र उपचारविनयसम्पन्नो इत्यर्थः, 'सुदुर्लभ लभेज्जा (लहिउं) बोधिलाभं संवेगवैराग्यसंम्पन्नः संयम प्रति यतितुमारब्धः, स एवंगुणविशिष्टोऽपि भूत्वा | | चरित्रावरणीयकर्मोदयात् सीदितुमारब्धः यथासुखं विहरति, तत्र चोदितः-कि स्वाध्यायादि न करोति ?, पश्चात सीदतां यानि वचनानि तान्यसौ वक्तुमारब्धः 'सिज्जा इढा० ॥५२८-४३६।। इत्यादि, शय्या-वसतिः, सा च मे दृढा निरूप्यते, तथा निरसं दा स ॥२४४॥ पावरणाणि च विद्यन्ते, अन्नपानादि च लभ्यते, न कश्चिदतिशयो विद्यते, न च बहुश्रुताल्पश्रुतयोः कश्चिद्विशेषः, ततः किं मम || गलतालविशोषणेण, निर्धर्मवचनमेतत, पापश्रमणोऽपि स एव अभिधीयते, एतानि च पापानि कुर्वन् पापश्रमणोऽभिधीयते । 'जे केइ उ' ॥५२६-४३६॥ इत्यादि, निद्राशीला निद्रास्वभावः, निद्रां प्रकामशः सेवते, भुक्त्वा पीत्वा च निरपेक्षं स्वपिति, न स्वा RECRACTERece न

Loading...

Page Navigation
1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290