Book Title: Uttaradhyayanasutra Curni
Author(s): Devvachak,
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
१५
या, अनपवादी पूर्वोक्तगुणायलाहार आत्मवत् सर्वदर्शी, उप
॥ इत्यादि, न शिल्पेन
श्रीउत्तरा० 'लोए' लोकप्रवादं श्रुत्वा 'सहिते' सहितो ज्ञानदर्शनचारित्रे खयाणुगतो-खेदेन अनुगतो, खेदो विनयवैयावृत्यस्वाध्यायादिषु, चूर्गों
प्रज्ञश्च एतेष्वेव कोवियप्पा-कोविदात्मा ज्ञातव्येषु सर्वेषु, परिचेष्टित इत्यर्थः, प्राज्ञोऽभिभूय परीषहान्, आत्मवत् सर्वदशी, उप-५
शान्तो विहेडनं प्रपञ्चनं, वाचा कायेन च परापवाद इत्यर्थः, अनपवादी पूर्वोक्तगुणायुक्तश्च यः असौ भिक्षुर्भवति । 'असिप्पसभिक्षु
जीवी ॥५०९-४२०॥ इत्यादि, न शिल्पेन जीवति, नास्य गृहं विद्यत इत्यगृहः, अभित्रः जितेन्द्रियः बाह्याभ्यन्तरसंगविप्रमुक्तः ॥२३८॥दा अणु-स्तोकं अल्पं, अल्पकषायी, लघूनि-निःसाराणि निष्पावादीनि तान्यपि अल्पानि भक्षते, शरीरगृहमपि त्यक्त्वा एके राग
द्वेषरहिता, एभिःगुणैर्युक्तो यः स भिक्षुर्भवति । इदानी नयाः-णीज प्रापणे, नयन्तीति नयाः, नयंति गमयंति प्राप्नुवंति वस्तु Bाये ते नयाः, अथवा द्रव्यार्थिकपर्यायार्थिको, अथवा निश्चयव्यवहारौ, अथवा सप्त नया:, अथवा पंच नयाः, एकैक: शतभेदः,
एवं सप्त पंच वा नयनशतानि भवन्ति, अथवा ज्ञाननयश्चरणनयश्च, एवमेते आत्मीयेनाभिप्रायेण वस्तुगमका अस्मिन्नध्ययने भवंतीति । अयं ज्ञाननयः 'णायंमि गिहियब्वे' ॥ गाहा, अयं पुनश्चरणनयः सव्वेसिपि नयाणं'। गाथा, इति परिसमाप्त उपप्रदर्शने, बेमि-प्रवीमि आचार्योपदेशात, न स्वमनीषिकया ॥ पञ्चदशमध्ययनं समाप्तम् ॥
उक्तं पञ्चदशमध्ययनं, इदाणिं षोडशम, तस्य कोऽमिसम्बन्धः ?, सम्बन्धो वक्तव्यः, स सम्बन्धस्त्रिविधः, तद्यथा-सूत्र-2॥२३॥ | प्रकरणाध्याय' इत्यादि, सूत्रप्रकरणसम्बन्धी ऊरौ, अध्यायसम्बन्धः भिक्षुगुणाः पञ्चदशेभ्यो वर्णिताः, भिक्षुश्च ब्रह्मचर्यव्यवस्थितो भवति, इह च पोडशेऽध्ययने ब्रह्मचर्यगुप्तयो वक्ष्यन्ति, अनेन सम्बन्धेन आयातस्यास्याध्ययनस्यानुयोगद्वारचतुष्टयं पूर्ववद् व्यावर्ण्य नामनिप्फरणे निक्षेपे दबंभचेरसमाहिहाणमिति णाम, दशशब्दस्य ब्रह्मशब्दस्य चरणशब्दस्य समाधिशब्दस्य स्था
-SERSSEXSANDARIES

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290