Book Title: Uttaradhyayanasutra Curni
Author(s): Devvachak, 
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 232
________________ कोजणो घेप्पति, जो वाजा साम्प्रतं, धम्मो समणधार देविंदचक्क है पडियज्जयामो० ॥४२८-४० किंचि' जं अम्हेहिं न भुत्ताय नव य अस्थि किंची, एवं ब्राह्मणी प्रत्युक्ति १४ श्रीउत्तरायवेक्खह, न य तेण उविक्खितं. वच्च जेहिं ता णिलुक्को जणो घेप्पति, जो वा जाणति अयरामरोऽहं सो हु कंखे सुए सिया' जहा चूर्णी । कन्नं जहामोत्ति 'अज्जेव धम्म पडियज्जयामो॥४६८-४०५||सिलोगो, अद्येव साम्प्रतं, धम्मो-समणधम्मो,पडिवज्जामो अभ्युपगच्छामो, न पुणभुवगच्छामो संसार, अणागयं नेव य अस्थि किंचि जं अम्हेहिं न भुतपुव्वं अणंते संसारे देविंदचक्कइपुकारीये चट्टित्तणे देवेसु, अथवा नास्ति मृत्योः कुत्रचिदगमः, न विद्यते किंचिदस्याज्ञातं, न भवति, अणागय नेव य अस्थि किंची, एवं ॥२२८॥ ज्ञात्वा श्रद्धाक्षेमं श्रेयःकिन्नो विणइत्तुरागं, रागो-ममत्तभावो, उक्तं च-"अयं णं भंते ! जीवे एगमेगस्स जीवस्स माइत्ताए पियत्ताए भाइत्ताए भगिणित्ताए पुत्तत्साए धूयत्ताए सुण्हताए भज्जत्ताए सुहिसयणसंबंधसंथुयत्ताए उववण्णपुचे, हंता गोयमा! असति अदुवा अणंतखुत्तो"त्ति । ततो तं पुरोहित पव्वज्जाभिमुखं स्थितं ज्ञात्वा तस्य बंभणी धम्मविग्धं करेति, ततो पुरोहितो भणति-'पहीणपुत्तस्स हु नस्थि वासो॥४६९-४०६॥सिलोगो, पहीणपुत्तस्स उ पत्थि वासो, गृहे इति वाक्यशेषः, वासिद्धि'ति आमन्त्रणं, भिक्षोः चर्या भिक्षुचर्या, भिक्खाचरियाकालो पुरश्चरणकाल इत्यर्थः, उक्तंच-'प्रथमे वयसि नाधीतं, द्वितीये नार्जितं धनम् । तृतीये न तपस्तप्तं, चतुर्थे किं करिष्यति ? ॥१॥ दिट्ठतो जहा दारुस्स सहाओ छायं (थाj) सो तं सारक्खणं || सहायकृत्यं च कुर्वन्ति, छिन्नो हि गम्मा विणासं च पार्वति, तहेव वाहं थाणुभूतो, अन्नेवि दिट्ठता-'पंखाविहूणो व जहेव पक्खी' ॥४७०-४०६॥ वृत्तं, पंखविहीणो पक्खी पलायणे ण समत्थो मज्जारादीहिं विणासं पावति, संगामे वा उवाढते भिच्च- 1 विहूणो राया सत्तूहिं णासिज्जति, सारो घणं, विवनसारो वणिज इव समुहमज्झे पोतविणासेण पहीणपुत्तोमि तहा अहंपि, माणी आह-सुसभिया०॥४७१-४०६॥सिलोगो, सु? संहिता सुसंहिता, सुसंस्कृता द्रव्यादिभिरुपकरणेहि कामगुणा:-शब्दादयः OCHOTEACHECIR-CHACROREK ॥२२८॥ CHECEOk

Loading...

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290