Book Title: Uttaradhyayanasutra Curni
Author(s): Devvachak,
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
सर
संबन्धः
A
%
मपि धर्मकारबाण च धन्धः यथा च सम्बन्ध इत्यनेमान्यो वक्तव्या.
श्रीउत्तरा० निव्वुए इति बेमि । णयाः पूर्ववत् ॥ चोदसण्हं उत्तरायणाणं चुण्णी सम्मत्ता १४ ॥ चूणौँ
उक्तं चतुर्दशमध्ययन, इदानीं पंचदशमुच्यते तस्य कोऽभिसम्बन्धः, सम्बन्धो वक्तव्यः, स च त्रिविधः, तद्यथा-सूत्र
प्रकरणाध्यायसम्बन्धस्विविधः स्मृतः। केचित्तु अविशेषेण, अतः सम्बन्ध इष्यते ॥ १॥ कचिसु आचार्या अविशेषेण-एकविधमेव सभिक्षु
सम्बन्धं व्याचक्षते, तद्यथा-सूत्रस्य सह सूत्रेण सम्बन्धः, यथा चतुर्दशमे धर्मकर्मसूत्रं एते परिणिव्वुतेति, पंचदशमस्य आदि-13 ॥२३३॥
सूत्र-'माणं चरिस्सामिति, परिनिर्वाणं च मुनेरेधतीत्येष सम्बन्धः, तथा प्रकरणसम्बन्धो यथा चतुर्दशमे धर्मकथाप्रकरणं व्यावर्ण्यते एवं पञ्चदशमेऽपि धर्मकथैव वर्ण्यते, तथा अध्ययनसम्बन्धः-चतुर्दशमेऽध्ययने अनिदानस्य गुणा व्यवर्णिताः, एवं पञ्चदशमेऽपि अनिदानगुणसंपन्न एव भिक्षुर्भवति, अथवा सामान्येनाध्ययनसम्बन्ध एव वर्ण्यते, अनेन सम्बन्धेनायातस्यास्याध्य-13 | यनस्यानुयोगद्वारचतुष्टयं-उपक्रमो निक्षेपः अनुगमो नय इति, 'क्रमु पादविक्षेपे' उपक्रमणमुपक्रमः उपक्रम्यते वाऽनेनेत्युपक्रमः, तथा निक्षेपः 'क्षिप् प्रेरणे' निक्षेपणं निक्षेपः, तथा अनुगमः ‘गमृ मृ पृ गतौ' अनुगमनमनुगमः, अनुगम्यते वाऽनेनेत्यनुगमः, अनुगगम्यते वाऽनेने(स्मादि)त्यनुगमः, तथा नयः 'णी प्रापणे' नयनं नयः, नीयते वाऽनेनेति नयः, उपक्रमो णामादिकः षड्विधः, भाषो द्विविध:-गुरुभावोपक्रमः शास्त्रोपक्रमश्च, अयं गुरुभावोपक्रमः-जोजेण पगारेण तुस्सति करेति णयाणुवित्तीहिं । आराहणाए | मग्गो सोच्चिय अन्माहतो तस्य ॥१॥ शास्त्रोपक्रमः आनुपूादिकः षड्विधः, स च पूर्वोक्त एवमनुयोगद्वारे, निक्षेपविविधः, *
ओघनिष्पनः नामनिष्पमः सूत्रालापकनिष्पन्नश्चेति, ओघनिष्पनः पूर्वोक्तः, नामनिष्पन्न निक्षेपः सभिक्षुकामिति भिक्षुशब्दस्य निक्षेप:'निक्खेवो भिक्खुमी चउब्विहो॥३७३-४१३शोगाथा, इत्यादि, नामस्थापने पूर्ववत्.द्रव्यभितुर्द्विविधा-आगमनोआगमाभ्यां
KARNERAKASARAKES
5
॥२३३॥
%AE%95%

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290