Book Title: Uttaradhyayanasutra Curni
Author(s): Devvachak,
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
द.३६८॥ वृत्तं, पाति तामिति पाएन होलेह अहीलणिज्जाम शापानुग्रहसामर्थ्य, घर
१२०८॥
-
श्रीउत्तरा का सर्वलोकेष्विति यशः, महान् यशो यस्य स भवति महायशाः, अणुभाव णाम शापानुग्रहसामर्थ्य, घूर्णत इति घोरः, परतः काम-14 भद्रोक्तिः चूर्णी तीति पराक्रमः, परं वा कामति, 'मा एयं हीलेह अहीलणिज्ज 'हिट्ट (हील) विबाधायां' सेसं कण्ठयम्, 'एयाई तीसे १२ हरिकेशीये
|॥३८२-३६८॥ वृत्तं, पाति तामिति पत्निः, सोभणाणि भासिताणि सुभासिताणि, इसित्ति वा रिसित्ति एगहुँ, 'वेयावडियट्ठाए' विदारयति वेदारयति वा कर्म वेदावडिता, नैति क्षयमिति यक्षाः, अन्येऽपि चास्य यक्षाः सहायका, काम्यतेऽसौ कामयति
वा क्रीडनकानि कुमारः, विविध(निपातयंति विति(निपातयन्ति । 'ते घोररूवा ठिअ अंतलिक्खे०॥३८३-३६८॥ वृत्तं, घोराणि #रूपाणि जेसिं ते घोररूपा, अंतलिक्खमाकाशं अंतलिक्खत्थं, असुरे भवा आसुरा, 'तहिं ति तस्मिन् जन्नवाडट्ठाणे ते जणं
छात्रजणं ताडयन्ति-हणंति, ते च ब्राह्मणास्तैस्ताडिताः सन्तः भूमौ निहितविदारितदेहा रुधिरभलभलस्स धम्मेमाणा क्रन्दन्ति, ततस्ते भिन्नदेहाः, भिन्नो देहो जोस ते भिन्न देहाः, इति भणतो उच्चा रुधिर वमंतो-मुखेन उग्गिरंतो 'पासेत्तु भद्दा इणमाह भुज्जो'। गिरिं नहेहिं खणह॥३८४-३६८॥ सिलोगो, गिरिरिति गृणाति गिरंति वा तस्मिन् गिरी, नक्षीयंति नखाः, गिरी णाम पव्वतोत्ति, तं गिरिं णहेहि खणध, अयीत्ययः, दस्यते एभिरिति दन्ताः, अयं-लोहं तं लोहं दंतेहिं खायह, जात एव तेओ जम्मकाल एव सो जायतेया-अग्गी, णतु जहा उदीतो सोमो(सूरो), मज्झण्हे तिण्हे, पज्जतेऽनेनेति पादः, अतो ते(तब्भे)जाततेयं पादेहि । हणह जे भिक्खु अवमन्त्रह | 'आसीविसो० ॥३८५-३६८॥ वृत्तम्, 'आसीविसो' दाढासु विसं जस्स स भवति आसीविसो, सच २०८।। पन्नगः, किंभणितं होति,जहा सो आसीचिसो आगलिते सितोवि णासाय, एवं सोवि भगवं, उम्गं तपो यः स भवति उग्र-17 तपाः, प्रधानतपा इत्यर्थः, महांतं एसतीति महेसी, निवांणमित्यर्थः, घोराणि व्रतानि यस्य पोरवतः, दुरनुचरानित्यर्थः, घोर:
4%A5%E5%
EX

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290