Book Title: Uttaradhyayanasutra Curni
Author(s): Devvachak,
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
-
भुवो नरकादिषु
जिवा गायन विलय
| णाणिमित्तं जाणि वयणाणि भासति, पणओ दासभावे अप्पाणं ठवेऊण, सोवि विलावतो, ते चैव इत्थी पुरिसो वा अण्णोण्णसमा
गीतादीनां चूर्णी | गमभिलासी कुविदपसादणणिमित्तं वा जाओ कायमणोवातियाओ किरियाओ पउंजति ताओवि विजातिणवि(ब)द्धाओ विला१३ चित्र- | गीतंति वुच्चति, ते पुण चिंतह किं विलावपक्खे न वदृति?, अथवा यथा कारणा कारिज्जमाणो रोगाभिभूता वा इष्टवियोगार्ता वा पत्त्वादि संभृतीय | विलपति, तद्वदेवासौ छउमेण कारणा कारेज्जमाणो रागवेदणाभिभूतो विषयप्रयोगे वा गायन् विलपत्येव, अथवा कारणे कार्यवदुप॥२१७॥
चारात् कृत्वा सर्व विलवितं गीतं, यदेतद्गीयते अस्य हि भुवो नरकादिषु विलापः, इदाणिं 'सव्वं णदं विडंबणा' इति, इत्थी | पुरिसो वा जो जक्खाइट्ठो परावरुद्धो वा मज्जपीतो वा जाओ कायविक्खेवजातीओ दंसेति जाणि वा वयणाणि भासति विडंबणा, Ik 15 जइ एवं तो जोऽवि इत्थी पुरिसो वा पहुणो परिओसणिमित्तं णिजितो धणपतिणो वा विदुमजणणिबद्धं विविधमणुसासितो पाणि
पादसिरणयणाधराति संचालेति सावि विडंबणा, परमत्थेण आभरणा भारत्ति गहेयब्बाणि, जो सामिणो णियोगेण मउडादीणि | आभरणगाणि मला(त्थय) गताणि वहेज्जा, सो अवस्सं पीलिज्जति भारेण, जो पुण परविम्हावणणिमिचं ताणि चेव जोग्गेसु सरीरहत्थेसु संनिवेसिताणि सो रागेऽपि भार बहेज्ज, णो से परिस्समो, भावमाणो कज्जगरुयताए ण मंणेज्जा व भारं, तस्सवि भारो
परमत्थतो, 'सब्वे कामा दुहावह'त्ति कामा दुविहा-सदा रूवे य, तत्थ समुच्छितो मिगो सद्दसुहमि पुण्णमणो मूढताए वध-IX * बंधणविणिवातो-वधवन्धमरणाणि पावेति, तहेव इत्थी पुरिसो वा सहाणुवाती सद्दे साधारणा मम बुद्धी, तस्स हेउं सारक्खणपरो हा परस्स कलुसहियतो पदुस्सति, ततो रामवसपंथपडितो रयमादियति, तन्निमित्तं वा संसारे दुक्खभायणं भवति, तहा रचो रूवलामुच्छितो साधारणे विसए मम बुद्धी रूबरक्खणपरो परस्स पदस्सति, संकिलिट्टो सुचिन्तो य पावकम्ममज्जिणते, तप्पभवं भवं
मई एवं तो जोऽविरावरुद्धो वा मज्जपी
-
-
%9-%

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290