Book Title: Uttaradhyayanasutra Curni
Author(s): Devvachak, 
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 223
________________ श्रीउत्तरा० चूण १३ चित्रसंभूतीयं ॥२१९॥ अवणिज्जर 'उवणिज्जइ जीवियमप्पमायं ० ' ॥ ४३१-३९० ॥ वृत्तं तस्मै उपनीयते मृत्यवे परलोकभयेनेत्येवोववण्णं, जरा वण्णोअवदातादि, सर्वार्थिकोऽन्यथा भवति, पंचालराया ! वयणं सुणाहि मा कासि कम्माई (णि) महालयाई (णि) अनन्तानीत्यर्थः, दुम्र्मोचकत्वाच्च चिरस्थितीयानि । 'अहंपि जाणामि जहेह साहू ० ' ॥४३२-३०९॥ वृत्तं कण्ठयं, जो एत्थ सारो भोगेसु य सारो कदलीगर्भजल बुद्बुदसन्निभैः । किन्तु 'भोगा हमे संगकरा भवति' संगं कुर्वन्तीति संग करा, जे पुवं ता अम्हारिसेर्हि अज्जो असिद्विधा (या) नाम अविनीततृष्णा, आर्य इति साधोरामन्त्रणं, स्यात् कथं दुस्त्यजान् ?, पूर्वनिदानदोषात्, 'हस्थिणपुरंमि चित्ता ॥४३३-३९१|| श्लोकद्वयं कण्टचं, कामभोगे सत्तत्वात् इच्छन्नपि न शक्नोति कामपंकादुत्तर्तु दृष्टान्तः'नागो जहा पंकजलावसन्नो० ॥४३५-३९१॥ वृत्तं, नास्य किंचिदगमं नागः, स्थालायालं स्थली, सेसं कण्ठयं साधुराह-यदि भोगान् न शक्नोति त्यक्तुं भिक्षुमार्गमनुयातु, तेऽपि च भोगा बह्वन्तराया, तत्र मूलान्तराय एव मृत्युकालः, स चायं - 'अच्चेइ कालो० ।।४३६-३९१। वृत्तं, अति एति अत्येति त्वरितं यान्ति, रात्रयो 'न यावि भोगा पुरिसाण निच्चा' भूत्वा न भवन्ति रोगादिविघातैश्च, 'उविच्च भोगा पुरिसं जहंति' उपेत्य भुज्जंत इति भोगाः, पुरुष उक्तार्थः, जहंति-त्यजन्ति भाग्यहीनं, दिट्ठेतो- दुमं जहा खीणफलं व पक्खी। 'जईऽसि भोगे चहउं असत्तो ० ' ॥४३७ - ३९२ ॥ वृत्तं, अज्जाई णाम आयरियाणि, धम्मे द्वितो अणगारधम्मे 'सव्वपयाणुकंपी'ति छज्जीवणिकायाणुकंपगो, ता होहिसि देवो 'इतो' इति अस्माद् मनुष्यभवादनन्तरं 'विउव्वी' चैक्रियशरीर इत्यर्थः, 'ण तुज्झ भोगे ० १ ४३८-३९३॥ सिलोगो, (वृत्तं) पुव्वद्धं कण्ठ्यं मया तु मोहं कओ, मोहो णामानर्थक एव, वीचारप्रलापो विलापो विप्रलापो । 'गच्छामि रायं ! आमंतिओऽसि तमामन्त्र्य यथासुखं प्रविजहार इति । राज्ञे उपदेशः ॥२१९॥

Loading...

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290