Book Title: Uttaradhyayanasutra Curni
Author(s): Devvachak,
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
पंचेन्द्रिय कायस्थितिः नरत्वादि दुर्लभता
लवार
श्रीउत्तराज्ज काल 'पंचिंदिय० ॥३०२-३३६॥ तिरिक्खजोणिएमु सत्तट्ट भवग्गहणाणि, देवणेरइएसु॥३०३.३३६॥ एक्कक्कं भवग्गहणं, चूर्णी एवं (भव) संसारे०१३०४-३३८॥ वृत्त्वं, एवमनेन प्रकारेण, भवनं भूतिर्वा भवः, संसरणं संमृतिर्वा संसारः, भव एव संसारम् भव
संसार:-नरकादिः, अन्ते भवसंसारे संसरति परीति गच्छतीत्यर्थः, सुभासुभाणि सातअसातादीणि, क्रियते इति कर्म, जीवत इति जीवः द्रुमपत्रके
पमादो मज्जपमादादि पंचविधो, बहुशः बहुलो, अतः समयमात्रमपि प्रमादं मा कुरु, यद्यपि कदाचित् तन्मानुष्यं लभति तदापि ॥१९॥
'लभ्रूणऽवि माणु (सत्तणं) सं' ॥३०५-३३८॥ वृत्तं, तत्रापि आर्यत्वं दुर्लभ, क्षेत्रार्यत्वं रायगिहमगहचंपादि, जतो बहने दस्सुअमिलिक्खुया, दस्यति दस्सइति वा दस्यु:-चोरा, ते हि प्रत्यन्तवासिनो धर्माधर्मवहिष्कृता, 'मिलेक्खुया' म्लेच्छा अविस्पष्टभाषिणः अनार्यभाषाः, गम्यागम्यअपरिहारिणः शकयवनादयः, निःसंज्ञाः, तद्विधेन किं मनुष्यत्वेन ? 'लभूगऽवि आरियत्तण ॥३०६-३३८।। पुच्चद्धं कण्ठ्यं, विकलानि इन्द्रियाणि यस्य स भवति विकलेन्द्रियः 'दीसति'त्ति प्रत्यक्षमेव दसिंति, अपूर्णेन्द्रिया एव जायमानाः, जाता अपि च व्याध्यपराध्यादिभिरुपक्रमविशेषविनाशमिन्द्रियानि प्राप्नुवन्ति इत्यतः 'विगलिंदियता हु दिस्सइई अतो धम्मस्स अजोगा, तंजाव अविकलेंदियणीरोगो ताव समयं गोयमा 'अहीणपंचिंदियत्तंपि से लभे॥३०७-३३०॥ वृत्तं, यद्यपि अहीनेन्द्रियत्वं लभ्यते, तथापि 'उत्तमधम्मसुती हु दुल्लभा उत्तमा-अनन्यतुल्या सर्वज्ञोक्ता धर्मस्य श्रुतिः, श्रवणं | श्रुतिः, 'कुतिथिणिसेवते जणे तीर्यते तार्यते वा तीर्थ, कुत्स्यानि तीर्थानि शाक्यादीनां, तान्येव तु निषेवते भूयिष्ठो जनो इत्यतः 'कुतित्थिणिसेवए जणे', अत इदमस्मदीयं तीर्थ संसारार्णवतारणार्थमेव, गाहा, समयं गोयम मा प्रमादये 'लभ्रूणवि उत्तमं सुई सद्दहणा पुणरावि दुल्लहा । मिच्छत्तणिसेवए जणे०॥३०८-३३६।। मिच्छत्तं विवरीतग्गहो जहा अधम्मे धम्म
%
॥१९॥
%

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290