________________
नि तथैव अवितथं जानन्ति, न विभङ्गज्ञानिन इव विपरीतं पश्यन्ति, तथाह्यागम: - " अणगारे णं भंते ! माई मिच्छादिट्ठी रायगिहे णयरे समोहए वाणारसीए नयरीए रुवाई जाणइ पासह १, जाव से से दंसणे विवज्जासे भवती" त्यादि, ते चातीतानागत| वर्तमानज्ञानिनः प्रत्यक्षज्ञानिनश्चतुर्दश पूर्वविदो वा परोक्षज्ञानिनः 'अन्येषां' संसारोतितीषूणां भव्यानां मोक्षं प्रति नेतारः सदुपदेशं वा प्रत्युपदेष्टारो भवन्ति, न च ते स्वयम्बुद्धलादन्येन नीयन्ते तत्रावबोधं कार्य ( धवन्तः क्रियन्त इत्यनन्यनेयाः, हिताहितप्राप्तिपरिहारं प्रति नान्यस्तेषां नेता विद्यत इति भावः । ते च 'बुद्धाः' स्वयं बुद्धास्तीर्थकरगणधरादयः, हुशब्दश्वशब्दार्थे विशेषणे व, तथा च प्रदर्शित एव, ते च भवान्तकराः संसारोपादानभूतस्य वा कर्मणोऽन्तकरा भवन्तीति ॥ १६ ॥ यावदद्यापि भवान्तं न कुर्वन्ति तावत्प्रतिषेध्यमंशं दर्शयितुमाह
ते व कुवंति ण कारवंति, भूताहिसकाइ दुगुंछमाणा । सया जता विप्पणमंति धीरा, वि
त्ति (ण्णा ) धीरा य हवंति एगे ॥ १७ ॥ डहरे य पाणे बुड्ढे य पाणे, ते आत्तओ पासइ सव्वलोए । उब्बेहती लोगमिणं महंतं, बुद्धेऽपमत्तेसु परिवएजा ॥ १८ ॥ जे आयओ पर
१ अनगारो भदन्त | मायी मिथ्यादृष्टिः राजगृहे नगरे समवहतः वाराणस्यां नगर्या रूपाणि जानाति पश्यति ?, यावत्स तस्य दर्शनविपर्यासो भवति । २ तदा स्वयं पदार्थानां ज्ञातारस्ते इति स्वयमित्यादि । ३ तत्वावबोधकार्य त इत्य० प्र० । ४ च प्र० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org