________________
Jain Education International
ति अन्नंपि कप्पंतं समणुजाणइ ॥ से एगइओ णो वितिगिंछइ तं०- गाहावतीण वा गाहावइपुत्ताण वा उसालाओ वा जाव गद्दभसालाओ वा कंटकबोंदियाहिं पडिपेहित्ता सयमेव अगणिकाएणं झामेइ जांव समणुजाणइ || से एगइओ णो वितिगिंछ, तं० - गाहावतीण वा गाहावइपुत्ताण वा जाव मोतियं वा सयमेव अवहरइ जाव समणुजाणइ ॥ से एगइओ णो वितिगिंछइ तं० - समणाण वा माहणाण वा छत्तगं वा दंडगं वा जाव चम्मच्छेदणगं वा सयमेव अवहरइ जाव समणुजाणहू इति से महया जाव उवक्खाइत्ता भवइ ॥ से एगइओ समणं वा माहणं वा दिस्सा णाणाविहे हिं पावकम्मेहिं अत्ताणं उवक्खाइत्ता भवइ, अदुवा णं अच्छराए आफालित्ता भवइ, अदुवा णं फरुसं वदित्ता भवइ, काणवि से अणुपविट्ठस्स असणं वा पाणं वा जाव णो दवावेत्ता भवइ, जे इमे भ वन्ति वोन मंता भारकंता अलसगा वसलगा किवणगा समणगा पवयंति ते इणमेव जीवितं धिज्जीवितं संपडिब्रूहेंति, नाइ ते परलोगस्स अट्ठाए किंचिवि सिलीसंति, ते दुक्खति ते सोयंति ते जूरंति ते तिप्पंति ते पिहंति ते परितप्पंति ते दुक्खणजूरणसोयणतिष्पणपिट्टण परितिप्पण व हवं घणपरिकिलेसाओ अप्पडिविरया भवति, ते महया आरंभेणं ते महया समारंभेणं ते महया आरंभसमारंभेणं विरूवरूवेहिं पावकम्मकिच्चेहिं उरालाई माणुस्सगाई भोग भोगाई भुंजित्तारो भवति, तंजहा- अन्नं अन्नकाले पाणं पाणकाले वत्थं वत्थकाले लेणं लेणकाले सयणं सयणकाले सपुवावरं च णं पहाए कयबलिकम्मे
For Personal & Private Use Only
www.jainelibrary.org