________________
रससातागौरवाद्युपपन्नः जिहेन्द्रियवशगैः संप्रगाढो-व्याप्तो, यदिवा किंभूते नरके याति ?-लोलुपैः-आमिषगृभुभिरसुमद्भिाप्तो यो नरकस्तमिनिति, किंभूतश्चासौ दाता नरकाभिसेवी भवति तदर्शयति-तीव्रः-असह्यो योऽभिताप:-क्रकचपाटनकुम्भीपाकतप्सत्रपुपानशाल्मल्यालिङ्गनादिरूपः स विद्यते यस्यासौ स तीवाभितापीत्येवंभूतवेदनाभितप्तस्त्रयस्त्रिंशत्सागरोपमाणि यावदप्रतिष्ठाननरकाधिवासी भवतीति ॥४४॥ अपिच-दया-प्राणिषु कृपा तया वरः-प्रधानो यो धर्मस्तमेवंभूतं धर्म 'जुगुप्समानो' | निन्दन तथा वधं-प्राण्युपमईमावहतीति वधावहस्तं तथाभूतं धर्म 'प्रशंसन् ' स्तुवन् एकमप्यशीलं-निश्शीलं निव्रतं षड्जीवकायोपमर्दैन यो भोजयेत् , किं पुनः प्रभूतान् ?, नृपो राजन्यो वा यः कश्चिन्मूढमतिर्धार्मिक आत्मानं मन्यमानः, स वराको निशेव नित्यान्धकारखानिशा-नरकभूमिस्तां याति, कुतस्तस्यासुरेष्वपि-अधमदेवेष्वपि प्राप्तिरिति । तथा कर्मवशादसुमतां विचि-| त्रजातिगमनाजातेरशाश्वतखमतो न जातिमदो विधेय इति । यदपि कैश्चिदुच्यते-यथा 'ब्राह्मणा ब्रह्मणो मुखाद्विनिर्गता बाहुभ्यां || क्षत्रिया ऊरुभ्यां वैश्याः पद्भ्यां शूद्राः' इत्येतदप्यप्रमाणखादतिफल्गुप्राय, तदभ्युपगमे च न विशेषो वर्णानां स्थाद, एकस्मात्प्र-18| मृतेर्बुध्नशाखाप्रतिशाखाग्रभूतपनसोदुम्बरादिफलवद् , ब्रह्मणो वा मुखादेरवयवानां चातुर्वर्ण्यावाप्तिः स्यात् , न चैतदिष्यते भवद्भिः, तथा यदि ब्राह्मणादीनां ब्रह्मणो मुखादेरुद्भवः साम्प्रतं किं न जायते ?, अथ युगादावेतदिति एवं च सति दृष्टहानिरदृष्टकल्पना
स्यादिति । तथा यदपि कैश्विदभ्यधायि सर्वज्ञनिक्षेपावसरे, तद्यथा-सर्वज्ञरहितोऽतीतः कालः कालखाद्वर्तमानकालवत्, एवं च सत्ये1 तदपि शक्यते वक्तुं यथा-नातीतः कालो ब्रह्ममुखादिविनिर्गतचातुर्वर्ण्यसमन्वितः कालखाद्वर्त्तमानकालवद्, भवति च विशेषे पक्षी
कृते सामान्यं हेतुरित्यतः प्रतिज्ञार्थंकदेशासिद्धता नाशङ्कनीयेति । जातेवानित्यत्वं युष्मत्सिद्धान्त एवाभिहितं, तद्यथा-'शु
eroeseeeeeeeeeeeeee
Catetecheeeeeeeeeeeeeee
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org