Book Title: Sutrakritangasutram
Author(s): Shilankacharya, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 812
________________ या० सूत्रकृताङ्गे २श्रुतस्कन्धे शीलाकीयावृत्तिः त्मनः परेषां च त्रायी-त्राणशीलस्तायी वा-गमनशीलो मोक्षं प्रति, स एवंभूतस्तरीतुम् अतिलङ्घय समुद्रमिव दुस्तरं महाभवौघं ६ आर्द्रकीमोक्षार्थमादीयत इत्यादानं–सम्यग्दर्शनज्ञानचारित्ररूपं तद्विद्यते यस्यासावादानवान्–साधुः, स च सम्यग्दर्शनेन सता परतीर्थिकतपःसमृयादिदर्शनेन मौनीन्द्राद्दर्शनान्न प्रच्यवते, सम्यग्ज्ञानेन तु यथावस्थितवस्तुप्ररूपणतः समस्तप्रावादुकवादनिरा-1 | करणेनापरेषां यथावस्थितमोक्षमार्गमाविर्भावयतीति, सम्यक्चारित्रेण तु समस्तभूतग्रामहितैषितया निरुद्धाश्रवद्वारः सन् तपोवि-19 शेषाच्चानेकभवोपार्जितं कर्म निर्जरयति खतोऽन्येषां चैवंप्रकारमेव धर्ममुदाहरेद-व्यागृणीयात् आविर्भावयेदित्यर्थः । इतिः परिसमाप्त्यर्थे । ब्रवीमीति नयाश्च प्राग्वदेव वाच्याः, वक्ष्यन्ते चोत्तरत्र ॥ ५५॥ समाप्तं चेदमार्द्रकीयाख्यं षष्ठमध्ययनमिति ॥ ६॥ ॥४०५॥ Veda Manoramananews Wedness इदमाईकीयाख्यंषष्ठमध्ययनं समाप्तम् ॥ Sexaadoaxestostero Neeraoesk ॥४०५॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856