Book Title: Sutrakritangasutram
Author(s): Shilankacharya,
Publisher: Agamoday Samiti
View full book text
________________
सूत्रकृताङ्गे
ISM निर्विषयता प्रत्याख्यानस्योपासकस्येति ॥ पुनरन्यथा श्रावकोद्देशेनैव प्रत्याख्यानस्य विषयं प्रदर्शयितुमाह-गौतमस्खाम्येवाह-तद्यथा ||४|| ७ नाल२ श्रुतस्क
Sमति विद्यन्ते एके केचन श्रमणोपासकाः, तेषां चैतदुक्तपूर्व भवति, तद्यथा-खलु न शकुमो वयं प्रव्रज्यां ग्रही, नापि। न्दीयाध्य. न्धे शीला- चतश्यादिष सम्यक पौषधं पालयितुं, वयं चापश्चिमया संलेखनक्षपणया क्षपितकाया यदिवा संलेखनाजोषणया-सेवनवा कीयावृत्तिः जोषिताः सेविता उत्तमार्थगुणैरित्येवंभूताः सन्तो भक्तपानं प्रत्याख्याय 'काल' दीर्घकालमनवकाङ्क्षमाणा विहरिष्यामः, इदमुक्तं
भवति-न वयं दीर्घकालं पौषधादिकं व्रतं पालयितुं समर्थाः, किंतु चयं सर्वमपि प्राणातिपातादिकं प्रत्याख्याय संलेखनया ॥४२१॥
संलिखितकायाश्चतुर्विधाहारपरित्यागेन जीवितं परित्यक्तुमलमिति, एतत्सूत्रेणैव दर्शयति-'सवं पाणाइवाय'मित्यादि, सुगम, यावत्ते तथा कालगताः किं वक्तव्यमेतत्स्यात्-सम्यक् ते कालगता इति ?, एवं पृष्टा निम्रन्था एतदूचुः, यथा-ते सन्मनस:शोभनमनसस्ते कालगता इति, ते च सम्यक्संलेखनया यदा कालं कुर्वन्ति तदाऽवश्यमन्यतमेषु देवलोकेपूत्पद्यन्ते, तब चोल्पना | यद्यपि ते व्यापादयितुं न शक्यन्ते तथापि त्रसत्वात्ते श्रावकस्य त्रसवधनिवृत्तस्य विषयतां प्रतिपद्यन्ते ॥ पुनरप्यन्यथा प्रत्याख्यानस्य विषयमुपदर्शयितुमाह-भगवानाह-एके केचन मनुष्या एवंभूता भवन्ति, तद्यथा-महेच्छा महारम्भा महापरिग्रहा इत्यादि सुगम, यावद्यैर्येषु वा श्रमणोपासकस्यादीयत इत्यादानं–प्रथमव्रतग्रहणं, तत आरभ्याऽऽमरणान्ताद्दण्डो निक्षिप्त:-परित्यक्तो भवति, ते च ताग्विधास्तस्माद्भवात्कालात्यये खायुषं विजहन्ति, त्यक्त्वा त्रसजीवितं ते भूयः पुनः स्वकर्म-खकृतं किल्बिष
॥४२१॥ मादाय-गृहीता दुर्गतिगामिनो भवन्ति, एतदुक्तं भवति-महारम्भपरिग्रहखाते मृताः पुनरन्यतरपृथिव्यां नारकत्रसत्वेनोत्पधन्ते, || ते च सामान्यसंज्ञया प्राणिनो विशेषसंज्ञया वसा महाकायाः चिरस्थितिका इत्यादि पूर्ववद्यावत् 'णो णेयाउएत्ति पुनरप्यन्ये-19
seeeee ecese
eeeeeeeeee
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856