Book Title: Sutrakritangasutram
Author(s): Shilankacharya, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 856
________________ ७नालन्दीयाध्य. सूत्रकृताङ्गे २श्रुतस्कन्धे शीलाकीयावृत्तिः कृखा ज्ञानक्रियानययोः सर्वेऽप्येते खधिया समवतारणीयाः / तत्रापि ज्ञाननय ऐहिकामुष्मिकयोनिमेव फलसाधकत्वेनेच्छति न क्रियां, क्रियानयस्तु क्रियामेव न ज्ञानं, परमार्थस्तूभयमपि समुदितमन्योऽन्यसव्यपेक्षं पंग्वन्धवदभिप्रेतफलसिद्धयेऽल मिति एतदुभययुक्त एव साधुरभिप्रेतमर्थ साधयति, उक्तं च-"सवेसिपि णयाणं बहुविहवत्तत्वयं णिसामेत्ता // तं सबणयविसुद्धं | चरणगुणहिओ साहू // 1 // " समाप्तमिदं नालन्दाख्यं सप्तममध्ययनम् // इति समाप्तेयं मूत्रकृतद्वितीयाङ्गस्य टीका / कृता चेयं शीलाचार्येण वाहरिगणिसहायेन // यदवाप्तमत्र पुण्यं टीकाकरणे मया समाधिभृता / तेनापेततमस्को भव्यः कल्याणभार भवतु // 1 // ग्रंथाग्रं (12850) // 1 सर्वेषामपि नयाना बहुविधवक्तव्यतां निशम्य / तत् सर्वनयसंमतं यत् चरणगुणस्थितः साधुः // 1 // // 427 // व इति श्रीमच्छीलाङ्काचार्यविरचितविवृतियुते श्रीसूत्रकृताङ्गे द्वितीयः श्रुतस्कन्धः समाप्तः समाप्तं च द्वितीयमङ्गमेवम् // // 427 // Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 854 855 856