Book Title: Sutrakritangasutram
Author(s): Shilankacharya,
Publisher: Agamoday Samiti
View full book text
________________
इष्टव्यंका
ति एते चाल्पेच्छादिविशेषणानाति । किञ्चान्यस्-'भगवं चावका, रोपप असे ॥
ISHन प्रकारेण प्रत्याख्यानस्य विषयं दर्शयितुमाह 'भगवं च णं उदाहु'रित्यादि, पूर्वोक्तेभ्यो महारम्भपरिग्रहवदादिभ्यो विपर्यस्ताः
सुशीलाः सुव्रताः सुप्रत्यानन्दाः साधव इत्यादि सुगमं यावत् 'णो णेयाउए भवईत्ति, एते च सामाग्यश्रावकार, रोपि असेबेवान्यतरेषु देवेषूत्पद्यन्ते, ततोऽपि न निर्विषयं प्रत्याख्यानमिति ॥ किश्चान्यस्-'भगवं च णं उदाहु'रित्यादि मुगम पावद ॥१॥ 'णो णेयाउए भवईत्ति, एते चाल्पेच्छादिविशेषणविशिष्टा अवश्वं प्रकृतिभद्रकतया सद्गतिगामित्वेन प्रसकायेत्पयन्त इति
इष्टव्यं ॥ किश्चान्यत् 'भगवं च णं उदाहु' रित्यादि-गौतमस्वाम्मेव प्रत्याख्यानस विषयं दर्शयितुमाह-एके केचन मनुष्य & एवंभूता भवन्ति, तद्यथा-अरण्ये भवा आरण्यकाः-तीर्थिकविशेषाः तथा आवसथिकाः-तीर्थिकविशेषा एव, तथा ग्राम-18 | निमत्रिकाः तथा 'कण्हुईरहस्सिय'त्ति कचित्कार्ये रहस्यकाः कचिद्रहस्यकाः, एते सर्वेऽपि तीर्थिकविशेषाः, तेच नो बहुसं-18 यता हस्तपादादिक्रियासु, तथा ज्ञानावरणीयावृतखात् न बहुविरताः सर्वप्राणभूतजीवसत्त्वेभ्वस्तत्स्वरूपापरिज्ञानात्तद्वधादविरता इत्यर्थः। ते तीर्थिकविशेषा बहसंयताः स्वतोऽविरता आत्मना सत्यामृपाणि वाक्यानि 'एव'मिति वक्ष्यमाणनीत्या वियुञ्जन्ति, 'एवं विप्पडिवेदेति' कचित्पाठोऽस्यायमर्थ:-एवं विधप्रकारेण परेषां प्रतिवेदयन्ति-ज्ञापयन्ति, तानि पुनरेवंभूतानि वाक्यानि | दर्शयति, तद्यथा-अहं न हन्तव्योऽन्ये पुनर्हन्तव्याः तथाऽहं नाज्ञापयितव्योऽन्ये पुनराज्ञापयितव्या इत्यादीन्युपदेशवाक्यानि ददति, ते चैवमेवोपदेशदायिनः स्त्रीकामेषु मूर्च्छिता गृद्धा अध्युपपना यावद्वर्षाणि चतुःपश्चमानि वा षड्दशमानि वा अतो|ऽप्यल्पतरं वा प्रभूततरंवा कालं भुक्त्वा उत्कटा भोगा भोगभोगास्तान् ते तथाभूताः किश्चिदज्ञानतपःकारिणः कालमासे कालं कुखा-10 ज्यतरेष्वासुरीयेषु स्थानेषु किल्बिषेष्वसुरदेवाधमेषु स्थानेषपपत्तारो भवन्ति, यदिवा प्राण्युपघातोपदेशदायिनो भोगाभिलाषुका |
keeeeeeeeeeeee
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 843 844 845 846 847 848 849 850 851 852 853 854 855 856