SearchBrowseAboutContactDonate
Page Preview
Page 812
Loading...
Download File
Download File
Page Text
________________ या० सूत्रकृताङ्गे २श्रुतस्कन्धे शीलाकीयावृत्तिः त्मनः परेषां च त्रायी-त्राणशीलस्तायी वा-गमनशीलो मोक्षं प्रति, स एवंभूतस्तरीतुम् अतिलङ्घय समुद्रमिव दुस्तरं महाभवौघं ६ आर्द्रकीमोक्षार्थमादीयत इत्यादानं–सम्यग्दर्शनज्ञानचारित्ररूपं तद्विद्यते यस्यासावादानवान्–साधुः, स च सम्यग्दर्शनेन सता परतीर्थिकतपःसमृयादिदर्शनेन मौनीन्द्राद्दर्शनान्न प्रच्यवते, सम्यग्ज्ञानेन तु यथावस्थितवस्तुप्ररूपणतः समस्तप्रावादुकवादनिरा-1 | करणेनापरेषां यथावस्थितमोक्षमार्गमाविर्भावयतीति, सम्यक्चारित्रेण तु समस्तभूतग्रामहितैषितया निरुद्धाश्रवद्वारः सन् तपोवि-19 शेषाच्चानेकभवोपार्जितं कर्म निर्जरयति खतोऽन्येषां चैवंप्रकारमेव धर्ममुदाहरेद-व्यागृणीयात् आविर्भावयेदित्यर्थः । इतिः परिसमाप्त्यर्थे । ब्रवीमीति नयाश्च प्राग्वदेव वाच्याः, वक्ष्यन्ते चोत्तरत्र ॥ ५५॥ समाप्तं चेदमार्द्रकीयाख्यं षष्ठमध्ययनमिति ॥ ६॥ ॥४०५॥ Veda Manoramananews Wedness इदमाईकीयाख्यंषष्ठमध्ययनं समाप्तम् ॥ Sexaadoaxestostero Neeraoesk ॥४०५॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy