Book Title: Sutrakritangasutram
Author(s): Shilankacharya, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 827
________________ cिeeeeeeeeeeeeeeeeeeee गुत्तस्स लिसिस्सामो, ते एवं संखवेंति ते एवं संखं ठवयंति ते एवं संखं ठावयंति नन्नत्थ अभिओएणं ।। गाहावइचोरग्गहणविमोक्खणयाए तसेहिं पाणेहिं निहाय दंडं, तंपि तेसिं कुसलमेव भवइ॥ (सू०७५) । सद्वाचं सवादं वोदकः पेढालपुत्रो भगवन्तं-गौतममेवमवादीत् , तद्यथा-हे आयुष्मन् गौतम ! कतरान्प्राणिनो यूयं वदथ, त्रसा एव ये प्राणाः-प्राणिनस्त एव त्रसाः प्राणा इत्युतान्यथेति, एवं पृष्टो भगवान् गौतमस्तमुदकं सदाचं पेढालपुत्रमेवमवादीत् , तद्यथा| आयुष्मन्नुदक! यान्प्राणिनो यूयं वदथ त्रसभूताः-त्रसबेनाविर्भूताः प्राणिनो नातीता नाप्येष्याः, किं तु ? वर्तमानकाल एव | त्रसाः प्राणा इति, तानेव वयं वदामस्त्रसाः-त्रसवं प्राप्तास्तत्कालवर्तिन एव त्रसाः प्राणा इति, एतदेव व्यत्ययेन बिभणिषु-१९ | राह-'जे वय'मित्यादि, यान् वयं वदामखसा एव प्राणास्त्रसाः प्राणास्तानेव यूयमेवं वदथ-सभूता एवं प्राणास्त्रसभूताः181 प्राणाः, एवं च व्यवस्थिते एते अनन्तरोक्ते द्वे अपि स्थाने एकार्थे-तुल्ये भवतो, न ह्यत्रार्थभेदः कश्चिदस्त्यन्यत्र शब्दभेदादिति, एवं च व्यवस्थिते किमायुष्मन् ! युष्माकमयं पक्षः सुष्टु प्रणीततरो-युक्तियुक्तः प्रतिभासते ?, तद्यथा-त्रसभूता एव प्राणास्त्रसभूताः॥ प्राणा इति, अयं तु पक्षो दुष्प्रणीततरो 'भवति' प्रतिभासते भवतां ?, तद्यथा-सा एव प्राणास्त्रसाः प्राणाः, सन्ति चैकार्थत्वेन (सति चैकार्थत्वे ) भवतां कोऽयं व्यामोहो? येन शब्दभेदमात्रमाश्रित्यात एकं पक्षमाक्रोशयथ द्वितीयं खभिनन्दथ । इति । तदयमपि तुल्येऽप्यर्थे सत्येकस्य पक्षस्याक्रोशनमपरस्य सविशेषणपक्षस्याभिनन्दनमित्येष दोषाभ्युपगमो भवतां 'नो नैया-1 |यिको' न न्यायोपपन्नो भवति, उभयोरपि पक्षयोः समानखात् , केवलं सविशेषणपक्षे भूतशब्दोपादानं मोहमावहतीति ॥ यच्च भवताऽसाकं प्राग्दोषोद्भावनमकारि, तद्यथा-त्रसानां वधनिवृत्तौ तदन्येषां वधानुमतिः स्यात् साधोः, तथा भूतशब्दानु माकूमय भवति प्रायन शब्दभषणपक्षया Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856