________________
cिeeeeeeeeeeeeeeeeeeee
गुत्तस्स लिसिस्सामो, ते एवं संखवेंति ते एवं संखं ठवयंति ते एवं संखं ठावयंति नन्नत्थ अभिओएणं ।। गाहावइचोरग्गहणविमोक्खणयाए तसेहिं पाणेहिं निहाय दंडं, तंपि तेसिं कुसलमेव भवइ॥ (सू०७५) ।
सद्वाचं सवादं वोदकः पेढालपुत्रो भगवन्तं-गौतममेवमवादीत् , तद्यथा-हे आयुष्मन् गौतम ! कतरान्प्राणिनो यूयं वदथ, त्रसा एव ये प्राणाः-प्राणिनस्त एव त्रसाः प्राणा इत्युतान्यथेति, एवं पृष्टो भगवान् गौतमस्तमुदकं सदाचं पेढालपुत्रमेवमवादीत् , तद्यथा| आयुष्मन्नुदक! यान्प्राणिनो यूयं वदथ त्रसभूताः-त्रसबेनाविर्भूताः प्राणिनो नातीता नाप्येष्याः, किं तु ? वर्तमानकाल एव |
त्रसाः प्राणा इति, तानेव वयं वदामस्त्रसाः-त्रसवं प्राप्तास्तत्कालवर्तिन एव त्रसाः प्राणा इति, एतदेव व्यत्ययेन बिभणिषु-१९ | राह-'जे वय'मित्यादि, यान् वयं वदामखसा एव प्राणास्त्रसाः प्राणास्तानेव यूयमेवं वदथ-सभूता एवं प्राणास्त्रसभूताः181 प्राणाः, एवं च व्यवस्थिते एते अनन्तरोक्ते द्वे अपि स्थाने एकार्थे-तुल्ये भवतो, न ह्यत्रार्थभेदः कश्चिदस्त्यन्यत्र शब्दभेदादिति, एवं च व्यवस्थिते किमायुष्मन् ! युष्माकमयं पक्षः सुष्टु प्रणीततरो-युक्तियुक्तः प्रतिभासते ?, तद्यथा-त्रसभूता एव प्राणास्त्रसभूताः॥ प्राणा इति, अयं तु पक्षो दुष्प्रणीततरो 'भवति' प्रतिभासते भवतां ?, तद्यथा-सा एव प्राणास्त्रसाः प्राणाः, सन्ति चैकार्थत्वेन (सति चैकार्थत्वे ) भवतां कोऽयं व्यामोहो? येन शब्दभेदमात्रमाश्रित्यात एकं पक्षमाक्रोशयथ द्वितीयं खभिनन्दथ । इति । तदयमपि तुल्येऽप्यर्थे सत्येकस्य पक्षस्याक्रोशनमपरस्य सविशेषणपक्षस्याभिनन्दनमित्येष दोषाभ्युपगमो भवतां 'नो नैया-1 |यिको' न न्यायोपपन्नो भवति, उभयोरपि पक्षयोः समानखात् , केवलं सविशेषणपक्षे भूतशब्दोपादानं मोहमावहतीति ॥ यच्च भवताऽसाकं प्राग्दोषोद्भावनमकारि, तद्यथा-त्रसानां वधनिवृत्तौ तदन्येषां वधानुमतिः स्यात् साधोः, तथा भूतशब्दानु
माकूमय भवति प्रायन शब्दभषणपक्षया
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org