________________
सूत्रकृताङ्गे
|णखेन किलायं भूतशब्द उपादीयते असावपि व्यामोहाय केवलमुपतिष्ठते, तथाहि-भूतशब्दोऽयमुपमानेऽपि वर्तते, तद्यथा- ७नाल२ श्रुतस्क
देवलोकभूतं नगरमिदं, न देवलोक एव, तथात्रापि त्रसभूतानां त्रससदृशानामेव प्राणातिपातनिवृत्तिः कृता स्यात् , न तु वसा-18||न्दीयाध्य. न्धे शीला- नामिति, अथ तादर्थे भूतशब्दोऽयं, यथा शीतीभूतमुदकं, शीतमित्यर्थः, एवं त्रसभूतास्त्रसवं प्राप्ताः, तथा च सति त्रसशब्देनैव | कीयावृत्तिः गतार्थखात्पौनरुक्त्यं स्याद्, अथैवमपि स्थिते भूतशब्दोपादानं क्रियते, तथा च सत्यतिप्रसङ्गः स्यात् , तथाहि-क्षीरभूतवि॥४१२॥
1 कृतेः प्रत्याख्यानं करोम्येवं घृतभूतं मे ददस्खैवं घटभूतः पटभूत इत्येवमादावप्यायोज्यमिति ॥ तदेवं निरस्ते भूतशब्देसत्युदक आह
सवायं उदए पेढालपुत्ते भगवं गोयम एवं वयासी-कयरे खलु ते आउसंतो गोयमा ! तुन्भे वयह तसा पाणा तसा आउ अन्नहा ?, सवायं भगवं गोयमे उदयं पेढालपुत्तं एवं वयासी-आउसंतो उदगा ! जे तुब्भे वयह तसभूता पाणा तसा ते वयं वयामो तसा पाणा, जे वयं वयामो तसा पाणा ते तुम्भे वयह तसभूया पाणा, एए संति दुवे ठाणा तुल्ला एगट्ठा, किमाउसो! इमे भे सुप्पणीयतराए भवइ तसभूया पाणा तसा, इमे भे दुप्पणीयतराए भवइ-तसा पाणा तसा, ततो एगमाउसो! पडिकोसह एकं अभिणंदह, ॥४१२॥ अयंपि भेदो से णो णेआउए भवइ ॥ भगवं च णं उदाहु-संतेगइआ मणुस्सा भवंति, तेर्सि च णं एवं वुत्तपुवं भवइ-णो खलु वयं संचाएमो मुंडा भवित्ता अगाराओ अणगारियं पवइत्तए, सावयं ण्हं अणुपुत्वेणं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org