Book Title: Sutrakritangasutram
Author(s): Shilankacharya,
Publisher: Agamoday Samiti
View full book text
________________
सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः ॥४१५॥
७ नालन्दीयाध्य. श्रावकात्याख्यानस्य सविषयता
करोति, तथाहि-नगरधयुक्तो नागरिकः स च मया न हन्तव्य इति प्रतिज्ञां गृहीत्वा यदा तमेव व्यापादयति बहिःस्थित |पर्यायापन्नं तदा तस्य किल व्रतभङ्ग इति भवतः पक्ष इति, स च न घटते, यतो यो हि नगरधमैरुपेतः स बहिःस्थोऽपि नाग|रिक एव, अतः पर्यायापन इत्येतद्विशेषणं नोपपद्यते, अथ सामस्त्येन परित्यज्य नगरधर्मानसौ वर्तते अतस्तमेवेत्येतद्विशेषणं नोपपद्यते, तदेवमत्र त्रसः सर्वात्मना त्रसत्वं परित्यज्य यदा स्थावरः समुत्पद्यते तदा पूर्वपर्यायपरित्यागादपरपर्यायापन्नत्वात्रस एवासौ न भवति, तद्यथा-नागरिकः पल्यां प्रविष्टस्तद्धर्मोपेतत्वात्पूर्वधर्मपरित्यागाच नागरिक एवासौ न भवतीति ॥ पुनरप्यन्यथोदकः पूर्वपक्षमारचयितुमाह
सवायं उदए पेढालपुत्ते भयवं गोयमं एवं वयासी-आउसंतो गोयमा! णत्थि णं से केइ परियाए जणं समणोवासगस्स एगपाणातिवायविरएवि दंडे निक्खित्ते, कस्स णं तं हेउं ?, संसारिया खलु पाणा, थावरावि पाणा तसत्ताए पचायंति, तसावि पाणा थावरत्ताए पच्चायंति, थावरकायाओ विप्पमुच्चमाणा सवे तसकायंसि उववज्जंति, तसकायाओ विप्पमुच्चमाणा सत्वे थावरकायंसि उववजंति, तेसिं च णंथावरकायंसि उववन्नाणं ठाणमेयं धत्तं ॥ सवायं भगवं गोयमे उदयं पेढालपुत्तं एवं वयासी-णो खलु आउसो ! अस्माकं वत्तवएणं तुभं चेव अणुप्पवादेणं अत्थि णं से परियाए जे णं समणोवासगस्स सबपाणेहिं सबभूएहिं सवजीवहिं सबसत्तेहिं दंडे निक्खित्ते भवइ, कस्स णं तं हेउं ?, संसारिया खलु पाणा, तसावि पाणा थावरत्ताए पञ्चायंति, थावरावि पाणा तसत्ताए पञ्चायंति, तसकायाओ विप्पमुच्चमाणा
४१५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856