Book Title: Sutrakritangasutram
Author(s): Shilankacharya, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 804
________________ सूत्रकृताङ्गे || गालो वै एष जायते यः सपुरीपो दह्यत इत्यादिना, तथा 'सद्यः पतति मांसेन, लाक्षया लवणेन च । व्यहेन शुद्रीभवति, बा-1| ६ आर्द्रका२ श्रुतस्क- ह्मणः क्षीरविक्रयी ॥१॥'इत्यादि, परलोके चावश्यंभावी जातिपातः, यत उक्तम्-"कायिकैः कर्मणां दोषैर्याति स्थावरतां ध्ययन. न्धे शीला नरः । वाचिकैः पक्षिमृगता, मानसैरन्त्यजातिताम् ॥१॥"इत्यादि, गुणैरप्येवंविधैर्न ब्राह्मणवं युज्यते, तद्यथा-"षट् शतानि कीयावृत्तिः नियुज्यन्ते, पशूनां मध्यमेऽहनि । अश्वमेधस्य वचनान्यूनानि पशुभिस्त्रिभिः॥१॥"इत्यादि, वेदोक्तखानायं दोष इति चेत् ॥४०॥ नन्विदमभिहितमेव-'न हिंस्यात्सर्वभूतानी'त्यतः पूर्वोत्तरविरोधः, तथा "आततायिनमायान्तमपि वेदान्तगं रणे । जिघांसन्तं जिघांसीयान तेन ब्रह्महा भवेत् ॥१॥" तथा 'शूद्रं हवा प्राणायाम जपेत् अपहसितं वा कुर्यात् यत्किञ्चिद्वा दद्यात्', तथा 'अनस्थिजन्तूनां शकटभरं मारयिता ब्राह्मणं भोजयेद्'इत्येवमादिका देशना विद्वज्जनमनांसि न रञ्जयतीत्यतोऽत्यर्थमसमञ्जसमिव लक्ष्यते || | युष्मदर्शनमिति । तदेवमार्द्रककुमारं निराकृतब्राह्मणविवादं भगवदन्तिकं गच्छन्तं दृष्ट्वा एकदण्डिनोऽन्तराले एवोचुः, तद्यथा-भो ४ आर्द्रककुमार ! शोभनं कृतं भवता यदेते सर्वारम्भप्रवृत्ता गृहस्थाः शब्दादिविषयपरायणाः पिशिताशनेन राक्षसकल्पा द्विजातयो| निराकृताः, तत्साम्प्रतमसत्सिद्धान्तं शृणु श्रुखा चावधारय, तद्यथा-सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः, प्रकृतेर्महांस्ततोऽहङ्कारस्त साद्गणश्च षोडशकस्तस्मादपि षोडशकात्पश्चभ्यः पञ्च भूतानि, तथा चैतन्यं पुरुषस स्वरूपमित्येतत्त्वाहतैरप्याश्रितम् , अतः पञ्चविंशतितत्त्वपरिज्ञानादेव मोक्षावाप्तिरित्यतोऽसत्सिद्धान्त एव श्रेयानापर इति ॥४५॥ तथा न युष्मसिद्धान्तोऽतिरेण | ॥४.१॥ | भिद्यत इत्येतद्दर्शयितुमाह-'दुहओऽवी'त्यादि, योऽयमसद्धर्मो भवदीयश्चाहतः स उभयरूपोऽपि कथञ्चित्समानः, तथाहियुष्माकमपि जीवास्तिखे सति पुण्यपापबन्धमोक्षसद्भावो न लोकायतिकानामिव तदभावे प्रवृत्तिः नापि बौद्धानामिव सर्वाधार-10 eeeeeeeeee 99999999999929SSS dain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856