________________
सूत्रकृताङ्गे || गालो वै एष जायते यः सपुरीपो दह्यत इत्यादिना, तथा 'सद्यः पतति मांसेन, लाक्षया लवणेन च । व्यहेन शुद्रीभवति, बा-1| ६ आर्द्रका२ श्रुतस्क- ह्मणः क्षीरविक्रयी ॥१॥'इत्यादि, परलोके चावश्यंभावी जातिपातः, यत उक्तम्-"कायिकैः कर्मणां दोषैर्याति स्थावरतां ध्ययन. न्धे शीला
नरः । वाचिकैः पक्षिमृगता, मानसैरन्त्यजातिताम् ॥१॥"इत्यादि, गुणैरप्येवंविधैर्न ब्राह्मणवं युज्यते, तद्यथा-"षट् शतानि कीयावृत्तिः
नियुज्यन्ते, पशूनां मध्यमेऽहनि । अश्वमेधस्य वचनान्यूनानि पशुभिस्त्रिभिः॥१॥"इत्यादि, वेदोक्तखानायं दोष इति चेत् ॥४०॥
नन्विदमभिहितमेव-'न हिंस्यात्सर्वभूतानी'त्यतः पूर्वोत्तरविरोधः, तथा "आततायिनमायान्तमपि वेदान्तगं रणे । जिघांसन्तं जिघांसीयान तेन ब्रह्महा भवेत् ॥१॥" तथा 'शूद्रं हवा प्राणायाम जपेत् अपहसितं वा कुर्यात् यत्किञ्चिद्वा दद्यात्', तथा 'अनस्थिजन्तूनां शकटभरं मारयिता ब्राह्मणं भोजयेद्'इत्येवमादिका देशना विद्वज्जनमनांसि न रञ्जयतीत्यतोऽत्यर्थमसमञ्जसमिव लक्ष्यते || | युष्मदर्शनमिति । तदेवमार्द्रककुमारं निराकृतब्राह्मणविवादं भगवदन्तिकं गच्छन्तं दृष्ट्वा एकदण्डिनोऽन्तराले एवोचुः, तद्यथा-भो ४
आर्द्रककुमार ! शोभनं कृतं भवता यदेते सर्वारम्भप्रवृत्ता गृहस्थाः शब्दादिविषयपरायणाः पिशिताशनेन राक्षसकल्पा द्विजातयो| निराकृताः, तत्साम्प्रतमसत्सिद्धान्तं शृणु श्रुखा चावधारय, तद्यथा-सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः, प्रकृतेर्महांस्ततोऽहङ्कारस्त साद्गणश्च षोडशकस्तस्मादपि षोडशकात्पश्चभ्यः पञ्च भूतानि, तथा चैतन्यं पुरुषस स्वरूपमित्येतत्त्वाहतैरप्याश्रितम् , अतः पञ्चविंशतितत्त्वपरिज्ञानादेव मोक्षावाप्तिरित्यतोऽसत्सिद्धान्त एव श्रेयानापर इति ॥४५॥ तथा न युष्मसिद्धान्तोऽतिरेण |
॥४.१॥ | भिद्यत इत्येतद्दर्शयितुमाह-'दुहओऽवी'त्यादि, योऽयमसद्धर्मो भवदीयश्चाहतः स उभयरूपोऽपि कथञ्चित्समानः, तथाहियुष्माकमपि जीवास्तिखे सति पुण्यपापबन्धमोक्षसद्भावो न लोकायतिकानामिव तदभावे प्रवृत्तिः नापि बौद्धानामिव सर्वाधार-10
eeeeeeeeee
99999999999929SSS
dain Education International
For Personal & Private Use Only
www.jainelibrary.org