Book Title: Sutrakritangasutram
Author(s): Shilankacharya, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 806
________________ व पक्षः सश्रुतिकेन मा सूत्रकृताङ्गे || र्थतया नित्यं, नानाविधगतिसंभवेऽपि चैतन्यलक्षणात्मखरूपस्याप्रच्युतेः, तथा 'अक्षय' केनचित्प्रदेशानां खण्डशः कर्तुमशक्य- ६आर्द्रका२ श्रुतस्क- खात् , तथा 'अव्ययम् ' अनन्तेनापि कालेनैकस्यापि तत्प्रदेशस्य व्ययाभावात् , तथा सर्वेष्वपि भूतेषु कायाकारपरिणतेषु प्रतिश-| ध्ययन. न्धे शीला- रीरं सर्वतः सामस्त्यानिरंशवादसावात्मा संभवति, क इव ?-'चन्द्र इव' शशीव 'ताराभिः' अश्विन्यादिभिर्नक्षत्रैः यथा कीयावृत्तिः | 'समस्तरूपः' संपूर्णः संबन्धमुपयाति एवमसावपि आत्मा प्रत्येकं शरीरैः सह संपूर्णः संबन्धमुपयाति । तदेवमेकदण्डिभिर्द-| ॥४०२॥ शनसाम्यांपादनेन सामवादपूर्वकं स्वदर्शनारोपणार्थमाईककुमारोऽभिहितो, यत्रैतानि संपूर्णानि-निरुपचरितानि पूर्वोक्तानि विशेषणानि धर्मसंसारयोर्विद्यन्ते स एव पक्षः सश्रुतिकेन समाश्रयितव्यो भवति । एतानि चासदीय एव दर्शने यथोक्तानि सन्ति, नाऽऽहते, अतो भवताऽप्यसद्दर्शनमेवाभ्युपगन्तव्यमिति ॥४७॥ तदेवमभिहितः सन्नाककुमारस्तदुत्तरदानायाह-'एव'मित्यादि, यदिवा प्राक्तनः श्लोकः 'अवतरूव'मित्यादिको वेदान्तवाद्यात्माद्वैतमतेन व्याख्यातव्यः, तथाहि ते एकमेवाव्यक्तं पुरुषम्आत्मानं महान्तमाकाशमिव सर्वव्यापिनं सनातनम् अनन्तमक्षयमव्ययं सर्वेष्वपि भूतेषु-चेतनाचेतनेषु सर्वतः-सर्वात्मतयाऽसौ | स्थित इत्येवमभ्युपगतवन्तो, यथा सर्वास्वपि ताराखेक एव चन्द्रः संबन्धमुपयात्येवमसावपीति । अस्य चोत्तरदानायाह-'एव'मित्यादि, | 'एवं मिति यथा भवतां दर्शने एकान्तेनैव नित्योऽविकार्यात्माऽभ्युपगम्यते इत्येवं पदार्थाः सर्वेऽपि नित्याः, तथा च सति कुतो ॥४०२॥ बन्धमोक्षसद्भावः?, बन्धाभावाच्च न नारकतिर्यङ्नरामरलक्षणश्चतुर्गतिकः संसारः, मोक्षाभावाच निरर्थकं व्रतग्रहणं भवतां पञ्चरात्रोपदिष्टयमनियमप्रतिपत्तिश्चेति, एवं च यदुच्यते भवता-यथा 'आवयोस्तुल्यो धर्म' इति, तदयुक्तमुक्तं, तथा संसारान्तर्ग-2 तानां च पदार्थानां न साम्यं, तथाहि-भवतां द्रव्यैकसवादिना सर्वस्व प्रधानादभिन्नखात्कारणमेवास्ति, कार्य च कारणाभिन्नखा तदेवमभिहितः सन्नाद्रेककुमाशाह ते एकमेवाव्यक्तं पुरुषम् ।। Deeeeeeeeeeeeeeeeeee eeseeeeeeeeeee Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856