Book Title: Sutrakritangasutram
Author(s): Shilankacharya,
Publisher: Agamoday Samiti
View full book text
________________
सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः
eeeeec
या०
॥४०३॥
| 'घोरे' भयानके संसारसागरे 'अणोरपारे'त्ति अर्वाग्भागपरभागवर्जितेऽनाद्यनन्ते इति, एवंभूते संसारार्णवे आत्मानं प्रक्षिपन्तीति- ६आर्द्रकीयावत् ॥४९॥ साम्प्रतं सम्यग्ज्ञानवतामुपदेष्टुणां गुणानाविर्भावयन्नाह—'लोय'मित्यादि, 'लोक' चतुर्दशरज्ज्वात्मकं केवलालोकेन केवलिनो विविधम्-अनेकप्रकारं जानन्ति-विदन्तीह-असिन् जगति, प्रकर्षेण जानाति प्रज्ञः, पुण्यहेतुखाद्वा पुण्यं, | तेन तथाभूतेन ज्ञानेन समाधिना च युक्ताः समस्तं 'धर्म' श्रुतचारित्ररूपं ये तु परहितैषिणः 'कथयन्ति' प्रतिपादयन्ति ते महापुरुषाः स्वतः संसारसागरं तीर्णाः, परं च तारयन्ति सदुपदेशदानत इति । केवलिनो लोकं जानन्तीत्युक्तेऽपि यत्पुनर्ज्ञानेने-19॥ त्युक्तं तद् बौद्धमतोच्छेदेन ज्ञानाधार आत्मा अस्तीति प्रतिपादनार्थमिति, एतदुक्तं भवति-यथा देशिकः सम्यग्मार्गज्ञ आत्मानं || परं च तदुपदेशवर्तिनं महाकान्ताराद्विवक्षितदेशपापणेन निस्तारयति, एवं केवलिनोऽप्यात्मानं परं च संसारकान्तारानिस्तारयन्तीति ॥ ५० ॥ पुनरप्याककुमार एवमाह
जे गरहियं ठाणमिहावसंति, जे यावि लोए चरणोववेया । उदाहडं तं तु समं मईए, अहाउसो विप्परियासमेव ॥५१॥ संवच्छरेणाविय एगमेगं, बाणेण मारेउ महागयं तु। सेसाण जीवाण दयट्ठयाए, वासं वयं वित्ति पकप्पयामो ॥५२॥
असर्वज्ञप्ररूपणमेवंभूतं भवति, तद्यथा-ये केचित्संसारान्तर्वर्तिनोऽशुभकर्मणोपपेताः-समन्वितास्तद्विपाकसहाया 'गर्हितं' निन्दितं | I n || जुगुप्सितं निर्विवेकिजनाचरितं 'स्थान' पदं कर्मानुष्ठानरूपमिह-असिन् जगत्यासेव(वस)न्ति-जीविकाहेतुमाश्रयन्ति, तथा | ये च सदुपदेशवर्तिनो लोकेऽसिन् 'चरणेन' विरतिपरिणामरूपेणोपपेताः-समन्विताः, तेषामुभयेषामपि यदनुष्ठान-शोभना
निककुमार एवमाहदेशपापणेन निसाध्यामिति, एतदुक्तंभालनो लोकं जानतान्ति प्रतिपादयन्ति,
dan Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856