SearchBrowseAboutContactDonate
Page Preview
Page 806
Loading...
Download File
Download File
Page Text
________________ व पक्षः सश्रुतिकेन मा सूत्रकृताङ्गे || र्थतया नित्यं, नानाविधगतिसंभवेऽपि चैतन्यलक्षणात्मखरूपस्याप्रच्युतेः, तथा 'अक्षय' केनचित्प्रदेशानां खण्डशः कर्तुमशक्य- ६आर्द्रका२ श्रुतस्क- खात् , तथा 'अव्ययम् ' अनन्तेनापि कालेनैकस्यापि तत्प्रदेशस्य व्ययाभावात् , तथा सर्वेष्वपि भूतेषु कायाकारपरिणतेषु प्रतिश-| ध्ययन. न्धे शीला- रीरं सर्वतः सामस्त्यानिरंशवादसावात्मा संभवति, क इव ?-'चन्द्र इव' शशीव 'ताराभिः' अश्विन्यादिभिर्नक्षत्रैः यथा कीयावृत्तिः | 'समस्तरूपः' संपूर्णः संबन्धमुपयाति एवमसावपि आत्मा प्रत्येकं शरीरैः सह संपूर्णः संबन्धमुपयाति । तदेवमेकदण्डिभिर्द-| ॥४०२॥ शनसाम्यांपादनेन सामवादपूर्वकं स्वदर्शनारोपणार्थमाईककुमारोऽभिहितो, यत्रैतानि संपूर्णानि-निरुपचरितानि पूर्वोक्तानि विशेषणानि धर्मसंसारयोर्विद्यन्ते स एव पक्षः सश्रुतिकेन समाश्रयितव्यो भवति । एतानि चासदीय एव दर्शने यथोक्तानि सन्ति, नाऽऽहते, अतो भवताऽप्यसद्दर्शनमेवाभ्युपगन्तव्यमिति ॥४७॥ तदेवमभिहितः सन्नाककुमारस्तदुत्तरदानायाह-'एव'मित्यादि, यदिवा प्राक्तनः श्लोकः 'अवतरूव'मित्यादिको वेदान्तवाद्यात्माद्वैतमतेन व्याख्यातव्यः, तथाहि ते एकमेवाव्यक्तं पुरुषम्आत्मानं महान्तमाकाशमिव सर्वव्यापिनं सनातनम् अनन्तमक्षयमव्ययं सर्वेष्वपि भूतेषु-चेतनाचेतनेषु सर्वतः-सर्वात्मतयाऽसौ | स्थित इत्येवमभ्युपगतवन्तो, यथा सर्वास्वपि ताराखेक एव चन्द्रः संबन्धमुपयात्येवमसावपीति । अस्य चोत्तरदानायाह-'एव'मित्यादि, | 'एवं मिति यथा भवतां दर्शने एकान्तेनैव नित्योऽविकार्यात्माऽभ्युपगम्यते इत्येवं पदार्थाः सर्वेऽपि नित्याः, तथा च सति कुतो ॥४०२॥ बन्धमोक्षसद्भावः?, बन्धाभावाच्च न नारकतिर्यङ्नरामरलक्षणश्चतुर्गतिकः संसारः, मोक्षाभावाच निरर्थकं व्रतग्रहणं भवतां पञ्चरात्रोपदिष्टयमनियमप्रतिपत्तिश्चेति, एवं च यदुच्यते भवता-यथा 'आवयोस्तुल्यो धर्म' इति, तदयुक्तमुक्तं, तथा संसारान्तर्ग-2 तानां च पदार्थानां न साम्यं, तथाहि-भवतां द्रव्यैकसवादिना सर्वस्व प्रधानादभिन्नखात्कारणमेवास्ति, कार्य च कारणाभिन्नखा तदेवमभिहितः सन्नाद्रेककुमाशाह ते एकमेवाव्यक्तं पुरुषम् ।। Deeeeeeeeeeeeeeeeeee eeseeeeeeeeeee Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy