________________
सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः ॥३५०॥
SBSSO999999
शालिवीजमुत्पत्तिकारणम् , एवमन्यदपि द्रष्टव्यं, 'यथावकाशेने ति यो यस्यावकाशः यद्यस्योत्पत्तिस्थानमथवा भूम्यम्बुकाला
३ आहारकाशबीजसंयोगा यथावकाशे गृह्यन्ते तेनेति, तदेवं यथावी यथावकाशेन च 'इह' असिन् जगत्येके केचन सच्चा ये तथा- परिज्ञाध्य. | विधकर्मोदयाद्वनस्पतित्पित्सवः, ते हि वनस्पतावुत्पद्यमाना अपि पृथिवीयोनिका भवन्ति, यथा तेषां वनस्पतिबीजं कारणमेवमाधारमन्तरेणोत्पत्तेरभावात्पृथिव्यपि शैवालजम्बालादेरुदकवदिति, तथा पृथिव्यां संभवः-सदा भवनं येषां वनस्पतीनां ते तथा, इदमुक्तं भवति न केवलं ते तद्योनिकाः तत्स्थितिकाश्चेति, तथा पृथिव्यामेव विविधमुत्-प्राबल्येन क्रमः-क्रमणं येषां ते पृथिव्युक्रमाः, इदमुक्तं भवति-पृथिव्यामेव तेषामूलक्रमणलक्षणा वृद्धिर्भवति, एवं च ते तद्योनिकास्तत्संभवास्तव्युक्रमा इत्येतदनूद्यापरं विधातुकाम आह–'कम्मोवगा'इत्यादि, ते हि तथाविधेन वनस्पतिकायसंभवेन कर्मणा प्रेर्यमाणास्तेष्वेव वनस्पति| पूप-सामीप्येन तस्यामेव च पृथिव्यां गच्छन्तीति कर्मोपगा भण्यन्ते, ते हि कर्मवशगा वनस्पतिकायादागत्य तेष्वेव पुनरपि | वनस्पतित्पद्यन्ते, न चान्यत्रोप्ता अन्यत्र भविष्यन्तीति, उक्तं च-"कुसुमपुरोप्ते बीजे मथुरायां नाङ्करः समुद्भवति । यत्रैव तस्य | बीजं तत्रैवोत्पद्यते प्रसवः ॥१॥" तथा ते जीवाः कर्मनिदानेन-कारणेन समाकृष्यमाणास्तत्र-पृथिव्यां वनस्पतिकाये वा व्युक्रमाः समागताः सन्तो नानाविधयोनिकासु पृथिवीष्वित्यन्येषामपि पण्णां कायानामुत्पत्तिस्थानभूतासु सचित्ताचित्तमिश्रासु वा श्वेतकृष्णादिर्वणतिक्तादिरससुरभ्यादिगन्धमृदुकर्कशादिस्पर्शादिकैर्विकल्पैर्वहुप्रकारासु भूमिषु वृक्षतया विविधं वर्तन्ते विवर्त्तन्ते, ||॥३५०॥ ते च तत्रोत्पन्नास्तासां पृथिवीनां 'स्नेहं' स्निग्धभावमाददते, स एव च तेपामाहार इति, न च ते पृथिवीशरीरमाहारयन्तः पृथिव्याः पीडामुत्पादयन्ति ॥ एवमप्कायतेजोवायुवनस्पतीनामप्यायोज्यम् , अत्र च पीडानुत्पादनेऽयं दृष्टान्तः, तद्यथा
dain Education International
For Personal & Private Use Only
www.jainelibrary.org