Book Title: Sutrakritangasutram
Author(s): Shilankacharya,
Publisher: Agamoday Samiti
View full book text
________________
सूत्रकृताङ्गे
२ श्रुतस्कन्धे शीलाकीयावृत्तिः
॥३९५॥
|| धर्मदेशनां विधत्ते, अतो भगवतो वणिग्भिः सार्धं न सर्वसाधर्म्यमस्तीति ॥ २१॥ पुनरपि वणिजां दोषमुद्भावयन्नाह- ६ आका'वित्तेसिणो' इत्यादि, वित्तं-द्रव्यं तदन्वेष्टुं शीलं येषां ते वित्तैषिणः, तथा 'मैथुने' स्त्रीसंपर्के 'संप्रगाढा' अध्युपपनाः,
ध्ययन. | तथा ते 'भोजनार्थम् ' आहारार्थ वणिज इतश्चेतश्च व्रजन्ति वदन्ति वा । तांस्तु वणिजो वयमेवं ब्रूमो यथैते कामेष्वध्युप-19
पन्ना-गृद्धाः, अनार्यकर्मकारिखादनार्या रसेषु च-सातागौरवादिषु गृद्धा-मूर्छिताः, न त्वेवंभूता भगवन्तोऽर्हन्तः, कथं तेषां तैः ॥ ॥ | सह साधर्म्यमिति १, दूरत एव निरस्तैषा कथेति ॥ २२ ॥ किंचान्यत्-'आरम्भं सावधानुष्ठानं च तथा परिग्रहं च 'अव्युत्सृज्य' अपरित्यज्य तमिन्नेवारम्भे क्रयविक्रयपचनपाचनादिके तथा परिग्रहे च-धनधान्यहिरण्यसुवर्णद्विपदचतुष्पदादिके | निश्चयेन श्रिता-अवबद्धा नि:श्रिता वणिजो भवन्ति, तथाऽऽत्मैव दण्डयतीति दण्डो येषां ते भवन्त्यात्मदण्डा असदाचारप्रवृत्तेरिति, भावोऽपि चैषां वणिजां परिग्रहारम्भवतां स उदयो लामो यदर्थं ते प्रवृत्ताः यं च सं लाभं वदसि स तेषां 'चतुरन्तः'
चतुर्गतिको यः संसारोऽनन्तस्तसै-तदर्थ भवतीति, तथा दुःखाय च भवतीति, न चेहासावेकान्तेन तत्प्रवृत्तस्यापि भवतीति ||॥२३॥ एतदेव दर्शयितुमाह-'णेगंतिणचंति इत्यादि, एकान्तेन भवतीत्येकान्तिकः, तथा न, लाभार्थं प्रवृत्तस्य विपर्ययस्यापि
दर्शनात् , तथा नाप्यात्यन्तिकः सर्वकालभावी, तत्क्षयदर्शनात् , स तेषां उदयो-लाभोऽनैकान्तिकोऽनात्यन्तिकश्चेत्येवं तद्विदो | वदन्ति । तौ च द्वावपि भावौ विगतगुणोदयौ भवतः, एतदुक्तं भवति-किं तेनोदयेन लाभरूपेण योऽनकान्तिकोऽनात्यन्तिकश्च,
॥३९५॥ यश्चानायेति । यश्च भगवतः 'से' तस्य दिव्यज्ञानप्राप्तिलक्षणः 'उदयों लाभो यो वा धर्मदेशनावाप्तनिर्जरालक्षणः स च सादिरनन्तश्च, तमेवंभूतमुदयं प्राप्तो भगवानन्येषामपि तथाभूतमेवोदयं 'साधयति' कथयति श्लाघते वा । किंभूतो भगवान् ?-'तायी
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856