Book Title: Sutrakritangasutram
Author(s): Shilankacharya, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 798
________________ मार्गानुसारिणो जीवानामनुभागम्-अवस्थाविशेष तदुपमर्दैन पीडां वा सुष्टु 'विचिन्तयन्तः' पर्यालीचयन्तोऽन्नविधौ शुद्धिसूत्रकृताङ्गे वधा शुद्धि- ६आईका२ श्रुतस्क म् 'आहृतवन्त:' स्वीकृतवन्तो द्विचखारिंशद्दोषरहितेन शुद्धेनाहारणाहारं कृतवन्तो न तु यथा भवतां पिशिताद्यपि पात्रपतितं न ध्ययन, न्धे शीला दोषायेति । तथा 'छन्नपदोपजीवी' मातृस्थानोपजीवी सन् न व्यागृणीयाद् 'एषः अनन्तरोक्तोऽनु-पश्चाद्धर्मोऽनुधर्मस्तीर्थकराकीयावृत्तिः नुष्ठानादनन्तरं भवतीत्यनुना विशिष्यते, 'इह' असिन् जगति प्रवचने वा सम्यग्यतानां संयतानां-सत्साधूनां, न तु पुनरेवं विधो भिक्षूणामिति । यच्च भवद्भिरोदनादेरपि प्राण्यङ्गसमानतया हेतुभूतया मांसादिसादृश्यं चोद्यते तदविज्ञाय लोकतीर्थान्त॥३९८॥ रीयमतं, तथाहि-प्राण्यङ्गत्वे तुल्येऽपि किश्चिन्मांसं किचिच्चामांसमित्येवं व्यवहियते, तद्यथा-गोक्षीररुधिरादेमक्ष्याभक्ष्यव्य वस्थितिः, तथा समानेऽपि स्त्रीत्वे भार्यास्वस्रादौ गम्यागम्यव्यवस्थितिरिति । तथा शुष्कतर्कदृष्ट्या योऽयं प्राण्यङ्गखादिति हेतुर्भ-४ 18वतोपन्यस्यते तद्यथा- 'भक्षणीयं भवेन्मांसं, प्राण्यङ्गत्वेन हेतुना । ओदनादिवदित्येवं, कश्चिदाहातितार्किकः ॥१॥ सोऽसि द्धानैकान्तिकविरुद्धदोषदुष्टखादपकर्णनीयः, तथाहि-निरंशखाद्वस्तुनस्तदेव मांसं तदेव च प्राण्यङ्गमिति प्रतिज्ञार्थंकदेशासिद्धः, तद्यथा-नित्यः शब्दो नित्यखाद्, अथ भिन्न प्राण्यङ्गं ततः सुतरामसिद्धो, व्यधिकरणखाद्, यथा देवदत्तस्य गृहं काकस्य काहयात् , तथाऽनेकान्तिकोऽपि श्वादिमांसस्याभक्ष्यखात् , अथ तदपि कचित्कदाचित्केषाश्चिद्भक्ष्यमिति चेदेवं च सत्यस्थ्यादेरभक्ष्यखादनकान्तिकख, तथा विरुद्धाव्यभिचार्यपि, यथाऽयं हेतुर्मासस्य भक्ष्यखं साधयत्येवं बुद्धास्थ्नामपूज्यखमपि । तथा लोकवि रोधिनी चेयं प्रतिज्ञा, मांसौदनयोरसाम्यादृष्टान्तविरोधश्चेत्येवं व्यवस्थिते यदुक्तं प्रागू यथा बुद्धानामपि पारणाय कल्पत एतदिति, IS तदसाध्विति स्थितम् ॥३५॥ अन्यदपि भिक्षुकोक्तमार्द्रककुमारोऽनूध दूषयितुमाह-'सिणायगाणं तु' इत्यादि, 'लातकानां | 112 Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856