________________
मार्गानुसारिणो जीवानामनुभागम्-अवस्थाविशेष तदुपमर्दैन पीडां वा सुष्टु 'विचिन्तयन्तः' पर्यालीचयन्तोऽन्नविधौ शुद्धिसूत्रकृताङ्गे
वधा शुद्धि- ६आईका२ श्रुतस्क
म् 'आहृतवन्त:' स्वीकृतवन्तो द्विचखारिंशद्दोषरहितेन शुद्धेनाहारणाहारं कृतवन्तो न तु यथा भवतां पिशिताद्यपि पात्रपतितं न ध्ययन, न्धे शीला
दोषायेति । तथा 'छन्नपदोपजीवी' मातृस्थानोपजीवी सन् न व्यागृणीयाद् 'एषः अनन्तरोक्तोऽनु-पश्चाद्धर्मोऽनुधर्मस्तीर्थकराकीयावृत्तिः नुष्ठानादनन्तरं भवतीत्यनुना विशिष्यते, 'इह' असिन् जगति प्रवचने वा सम्यग्यतानां संयतानां-सत्साधूनां, न तु पुनरेवं
विधो भिक्षूणामिति । यच्च भवद्भिरोदनादेरपि प्राण्यङ्गसमानतया हेतुभूतया मांसादिसादृश्यं चोद्यते तदविज्ञाय लोकतीर्थान्त॥३९८॥
रीयमतं, तथाहि-प्राण्यङ्गत्वे तुल्येऽपि किश्चिन्मांसं किचिच्चामांसमित्येवं व्यवहियते, तद्यथा-गोक्षीररुधिरादेमक्ष्याभक्ष्यव्य
वस्थितिः, तथा समानेऽपि स्त्रीत्वे भार्यास्वस्रादौ गम्यागम्यव्यवस्थितिरिति । तथा शुष्कतर्कदृष्ट्या योऽयं प्राण्यङ्गखादिति हेतुर्भ-४ 18वतोपन्यस्यते तद्यथा- 'भक्षणीयं भवेन्मांसं, प्राण्यङ्गत्वेन हेतुना । ओदनादिवदित्येवं, कश्चिदाहातितार्किकः ॥१॥ सोऽसि
द्धानैकान्तिकविरुद्धदोषदुष्टखादपकर्णनीयः, तथाहि-निरंशखाद्वस्तुनस्तदेव मांसं तदेव च प्राण्यङ्गमिति प्रतिज्ञार्थंकदेशासिद्धः, तद्यथा-नित्यः शब्दो नित्यखाद्, अथ भिन्न प्राण्यङ्गं ततः सुतरामसिद्धो, व्यधिकरणखाद्, यथा देवदत्तस्य गृहं काकस्य काहयात् , तथाऽनेकान्तिकोऽपि श्वादिमांसस्याभक्ष्यखात् , अथ तदपि कचित्कदाचित्केषाश्चिद्भक्ष्यमिति चेदेवं च सत्यस्थ्यादेरभक्ष्यखादनकान्तिकख, तथा विरुद्धाव्यभिचार्यपि, यथाऽयं हेतुर्मासस्य भक्ष्यखं साधयत्येवं बुद्धास्थ्नामपूज्यखमपि । तथा लोकवि
रोधिनी चेयं प्रतिज्ञा, मांसौदनयोरसाम्यादृष्टान्तविरोधश्चेत्येवं व्यवस्थिते यदुक्तं प्रागू यथा बुद्धानामपि पारणाय कल्पत एतदिति, IS तदसाध्विति स्थितम् ॥३५॥ अन्यदपि भिक्षुकोक्तमार्द्रककुमारोऽनूध दूषयितुमाह-'सिणायगाणं तु' इत्यादि, 'लातकानां |
112
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org