Book Title: Sutrakritangasutram
Author(s): Shilankacharya, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 776
________________ सूत्रकृताङ्गेयादिदमनुष्ठितं मम खसौ संजात एवेत्यतोऽहमपि भक्तप्रत्याख्यानं करोमीत्याचार्यस्यानिवेद्यैवासौ मायावी अथ च परमसंवेगा-18|आईका२श्रुतस्क- 1 पन्नः असावपि भक्तं प्रत्याख्याय दिवं गतः, ततोऽपि च प्रत्यागत्यापुरे नगरे आर्द्रकसुत आर्द्रकाभिधानो जातः, सापिच ध्ययन. न्धे शीला देवलोकाच्युता वसन्तपुरे नगरे श्रेष्ठिकुले दारिका जाता । इतरोपि च परमरूपसंपन्नो यौवनस्थः संवृत्तः, अन्यदाऽस्याकपिता कीयावृत्तिः राजगृहे नगरे श्रेणिकस्य राज्ञः स्नेहाविष्करणार्थ परमप्राभृतोपेतं महत्तमं प्रेषयति, आर्द्रककुमारेणासौ पृष्टो यथा-कस्यैतानि महा॥३८७॥ | होण्यत्युग्राणि प्राभृतानि मत्पित्रा प्रेषितानि यास्यन्तीति, असावकथयद्-यथा आर्यदेशे तव पितुः परममित्रं श्रेणिको महाराजः | तस्यैतानीति, आर्द्रककुमारेणाप्यभाणि-किं तस्यास्ति कश्चिद्योग्यः पुत्रः ?, अस्तीत्याह, यद्येवं मत्प्रहितानि प्राभृतानि भवता तस्य | समर्पणीयानीति भणिखा महार्हाणि प्राभृतानि समाभिहितं-वक्तव्योऽसौ मद्वचनात् यथाऽऽककुमारस्वयि नितरां स्निह्यतीति, स च महत्तमो गृहीतोभयग्राभृतो राजगृहमगात् , गखा च राजद्वारपालनिवेदितो राजकुलं प्रविष्टो, दृष्टश्च श्रेणिकः, प्रणामपूर्वक 18 निवेदितानि प्राभृतानि, कथितं च यथासंदिष्टं, तेनाप्यासनाशनताम्बूलादिना यथार्हप्रतिपच्या सन्मानितः, द्वितीये चाहार्द्रक- | कुमारसत्कानि प्राभृतान्यभयकुमारस्य समर्पितानि, कथितानि च तत्प्रीत्युत्पादकानि तत्संदिष्टवचनानि, अभयकुमारेणापि पारिणामिक्या बुद्ध्या परिणामितं-नूनमसौ भव्यः समासन्नमुक्तिगमनश्च तेन मया सार्द्ध प्रीतिमिच्छतीति, तदिदमत्र प्राप्तकालं यदा दितीर्थकरप्रतिमासंदर्शनेन तस्यानुग्रहः त्रिमत इति मखा तथैव कृतं, महार्हाणि च प्रेषितानि प्राभृतानीति, उक्तश्चासौ महत्तमो | ॥३८७॥ * यथा-मत्प्रहितप्राभृतमेतदेकान्ते निरूपणीयं, तेनापि तथैव प्रतिपन्न, गतश्चासावार्द्रकपुरं, समर्पितं च प्राभृतं राज्ञः, द्वितीये चा हृयाककुमारस्पति, कथितं च यथासंदिष्ट, तेनाप्येकान्ते स्थिखा निरूपिता प्रतिमा, तां च निरूपयत ईहापोहविमर्शनेन समुत्पन्न 292999999999929290sar भृतान्यभयममा भव्यः समासन्नमुक्तिमानव कृतं, महार्हाणि च पा समर्पितं च प्राभृतं राजनन समुत्पन्नं । dain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856