SearchBrowseAboutContactDonate
Page Preview
Page 776
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गेयादिदमनुष्ठितं मम खसौ संजात एवेत्यतोऽहमपि भक्तप्रत्याख्यानं करोमीत्याचार्यस्यानिवेद्यैवासौ मायावी अथ च परमसंवेगा-18|आईका२श्रुतस्क- 1 पन्नः असावपि भक्तं प्रत्याख्याय दिवं गतः, ततोऽपि च प्रत्यागत्यापुरे नगरे आर्द्रकसुत आर्द्रकाभिधानो जातः, सापिच ध्ययन. न्धे शीला देवलोकाच्युता वसन्तपुरे नगरे श्रेष्ठिकुले दारिका जाता । इतरोपि च परमरूपसंपन्नो यौवनस्थः संवृत्तः, अन्यदाऽस्याकपिता कीयावृत्तिः राजगृहे नगरे श्रेणिकस्य राज्ञः स्नेहाविष्करणार्थ परमप्राभृतोपेतं महत्तमं प्रेषयति, आर्द्रककुमारेणासौ पृष्टो यथा-कस्यैतानि महा॥३८७॥ | होण्यत्युग्राणि प्राभृतानि मत्पित्रा प्रेषितानि यास्यन्तीति, असावकथयद्-यथा आर्यदेशे तव पितुः परममित्रं श्रेणिको महाराजः | तस्यैतानीति, आर्द्रककुमारेणाप्यभाणि-किं तस्यास्ति कश्चिद्योग्यः पुत्रः ?, अस्तीत्याह, यद्येवं मत्प्रहितानि प्राभृतानि भवता तस्य | समर्पणीयानीति भणिखा महार्हाणि प्राभृतानि समाभिहितं-वक्तव्योऽसौ मद्वचनात् यथाऽऽककुमारस्वयि नितरां स्निह्यतीति, स च महत्तमो गृहीतोभयग्राभृतो राजगृहमगात् , गखा च राजद्वारपालनिवेदितो राजकुलं प्रविष्टो, दृष्टश्च श्रेणिकः, प्रणामपूर्वक 18 निवेदितानि प्राभृतानि, कथितं च यथासंदिष्टं, तेनाप्यासनाशनताम्बूलादिना यथार्हप्रतिपच्या सन्मानितः, द्वितीये चाहार्द्रक- | कुमारसत्कानि प्राभृतान्यभयकुमारस्य समर्पितानि, कथितानि च तत्प्रीत्युत्पादकानि तत्संदिष्टवचनानि, अभयकुमारेणापि पारिणामिक्या बुद्ध्या परिणामितं-नूनमसौ भव्यः समासन्नमुक्तिगमनश्च तेन मया सार्द्ध प्रीतिमिच्छतीति, तदिदमत्र प्राप्तकालं यदा दितीर्थकरप्रतिमासंदर्शनेन तस्यानुग्रहः त्रिमत इति मखा तथैव कृतं, महार्हाणि च प्रेषितानि प्राभृतानीति, उक्तश्चासौ महत्तमो | ॥३८७॥ * यथा-मत्प्रहितप्राभृतमेतदेकान्ते निरूपणीयं, तेनापि तथैव प्रतिपन्न, गतश्चासावार्द्रकपुरं, समर्पितं च प्राभृतं राज्ञः, द्वितीये चा हृयाककुमारस्पति, कथितं च यथासंदिष्ट, तेनाप्येकान्ते स्थिखा निरूपिता प्रतिमा, तां च निरूपयत ईहापोहविमर्शनेन समुत्पन्न 292999999999929290sar भृतान्यभयममा भव्यः समासन्नमुक्तिमानव कृतं, महार्हाणि च पा समर्पितं च प्राभृतं राजनन समुत्पन्नं । dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy