________________
तं नेइ पिता तीसे पुच्छण कहणं च वरण दोवारे । जाणाहि पायबिंबं आगमणं कहण निग्गमणं ॥ १९६ ॥ पडिमागतस्समीवे सप्परीवारा अभिक्ख पडिवयणं । भोगा सुताण पुच्छण सुतबंध पुण्णे य निग्गमणं ॥१९७॥ रायगिहागम चोरा रायभया कहण तैसि दिक्खाय।गोसालभिक्खुबंभी तिदंडिया तावसेहि सह वादो ॥१९८॥
वादे पराइइत्ता सवेविय सरणमन्भुवगता ते । अद्दगसहिया सवे जिणवीरसगासे निक्खंता ॥ १९९॥ | | ण दुक्करं वा णरपासमोयणं,गयस्स मत्तस्स वर्णमि रायं!।जहा उवत्तावलिएण तंतुणा,सुदुक्करं मे पडिहाइ मोयणं२०० __आर्याद्रकेण समवसरणाभिमुखमुच्चलितेन गोशालकभिक्षोस्तथा ब्रह्मवतिनां त्रिदण्डिनां यथा हस्तितापसानां च कथितमिदमध्ययनार्थजातं तथा वक्ष्ये सूत्रेणेति ॥साम्प्रतं सपूर्वभवमाककथानकं गाथाभिरेव नियुक्तिकृदाह-'गामे इत्यादि गाथाष्टकं, आसां चार्थः। कथानकादवसेयः, तच्चेदं-मगधाजनपदे वसन्तपुरको ग्रामः, तत्र सामायिको नाम कुटुम्बी प्रतिवसति, स च संसारभयोद्विग्नो धर्मघोषाचार्यान्तिके धर्म श्रुखा सपत्नीकः प्रव्रजितः, स च सदाचाररतः संविनैः साधुभिः सार्द्ध विहरति, इतरापि साध्वीभिः सहेति । कदाचिच्चासावेकस्मिन्नगरे भिक्षार्थमटन्तीं दृष्ट्वा तामसौ तथाविधकर्मोदयात्पूर्वरतानुस्मरणेन तस्यामध्युपपन्नः, तेन चात्मीयोऽभिप्रायो ||| | द्वितीयस्य साधोर्निवेदितः, तेनापि च तत्प्रवर्तिन्याः, तयाऽपि तस्याः, तयाऽपि चाभिहितं न मम देशान्तरे एकाकिन्या गमनं युज्यते, ||| इन चासौ तत्राप्यनुबन्धं त्यक्ष्यतीत्यतो ममास्मिन्नवसरे भक्तप्रत्याख्यानमेव श्रेयो न पुनव्रतविलोपनमित्यतस्तया भक्तप्रत्याख्यान-|| | पूर्वकमात्मोद्वन्धनमकारि, मृता चासौ अगाद्देवलोकं । श्रुखा चैनं व्यतिकरमसौ परं संवेगमुपगतश्चिन्तितं च तेन-तया व्रतभङ्गभ
99999999999998
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org