SearchBrowseAboutContactDonate
Page Preview
Page 774
Loading...
Download File
Download File
Page Text
________________ ६आईकाध्ययन. सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाबीयावृत्तिः ॥३८६॥ सेनं पराजिता अत इदमभिधीयते-'ततः तस्मादाकात्समुत्थितमिदमध्ययनमाद्रकीयमिति गाथासमासार्थः । व्यासार्थ तु | स्वत एव नियुक्तिकृदाईकपूर्वभवोपन्यासेनोत्तरत्र कथयिष्यतीति । ननु च शाश्वतमिदं द्वादशाङ्गमपि गणिपिटकम् आर्द्रककथानकं |तु श्रीवर्धमानतीर्थावसरे तत्कथमस्य शाश्वतखमित्याशङ्ग्याह-'काम'मित्येतदभ्युपगमे इष्टमेवैतदसाकं, तद्यथा-द्वादशाङ्गमपि जिनवचनं नित्यं शाश्वतं 'महाभार्ग' महानुभावमामोषध्यादिऋद्धिसमन्वितखात् न केवलमिदं सर्वाण्यप्यध्ययनान्येवंभूतानि, तथा सर्वाक्षरसन्निपाताश्च-मेलापका द्रव्यार्थादेशानित्या एवेति । ननु च मतानुज्ञानाम निग्रहस्थानं भवत इत्याशङ्याह—'जइवि' | यद्यपि सर्वमपीदं द्रव्यार्थतः शाश्वतं तथापि कोऽप्यर्थस्तस्मिन्समये तथा क्षेत्रे च कुतश्चिदाकादेः सकाशादाविभावमास्कन्दति स तेन व्यपदिश्यते । तथा पूर्वमप्यसावर्थोऽन्यमुद्दिश्योक्तोऽनुमतश्च भवति, ऋषिभाषितेषूत्तराध्ययनादिषु यथेति । साम्प्रतं विशिष्टतरमध्ययनोत्थानमाह अजद्दएण गोसालभिक्खुबंभवतीतिदंडीणं । जह हत्थितावसाणं कहियं इणमो तहा बुच्छं ॥१९॥ गामे वसंतपुरए सामइतो घरणिसहितो निक्खंतो। भिक्खायरियादिट्ठा ओहासियभत्तवेहासं ॥ १९१॥ संवेगसमावन्नो माई भत्तं चइत्तु दियलोए । चइऊणं अद्दपुरे अद्दसुओ अद्दओ जाओ ॥ १९२॥ पीती य दोण्ह दूओ पुच्छणमभयस्स पट्टवे सोऽवि । तेणावि सम्मद्दिहित्ति होज पडिमा रहंमि गया ॥१९३॥ दहूं संबुद्धो रक्खिओ य आसाण वाहण पलातो। पवावंतो धरितो रजं न करेति को अन्नो ? ॥ १९४॥ अगणितो निक्खंतो विहरइ पडिमाइ दारिगा वरिओ। सुवण्णवसुहाराओ रन्नो कहणं च देवीए ॥ १९५॥ Seec weeccceseeeeeeeeeeeee ॥३८६॥ क्लिओ यामभयस्स पढव सचाकणं अहपूरे अहसाविा ओहारि Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy