________________
नामकोई अत्यो उप्पजति तम्मितंमि समयंमि। पुत्वभणिओ अणुमतो अहोइ इसिभासिएम जहा ॥१८९॥
नामस्थापनाद्रव्यभावभेदाचतुर्धाऽऽकस्य निक्षेपो द्रष्टव्यः, तत्र नामस्थापने अनादृत्य द्रव्याप्रतिपादनार्थमाह-तत्र द्रव्या द्विधा-आगमतो नोआगमतश्च, आगमतो ज्ञाता तत्र चानुपयुक्तः 'अनुपयोगो द्रव्य'मितिकृखा, नोआगमतस्तु ज्ञशरीरभव्यशरीरव्यतिरिक्तं यदुदकेन मृत्तिकादिकं द्रव्यमाद्रीकृतं तदुदका, सारार्द्र तु यदहिःशुष्काकारमप्यन्तमध्ये सामास्ते. यथा श्रीपर्णी| सोवर्चलादिकं 'छविअदं तु यत् स्निग्धखग्रद्रव्यं मुक्ताफलरक्ताशोकादिकं तदभिधीयते, वसयोपलिप्तं वसाई, तथा श्लेषा वज्रलेपाद्युपलिप्तं स्तम्भकुड्यादिकं यद्रव्यं तस्निग्धाकारतया श्लेषाद्रमित्यभिधीयते, एतत्सर्वमप्युदकाादिकं द्रव्यामेवाभिधीयते, खलुशब्दस्यैवकारार्थखात् । भावार्द्र तु पुनः रागः-स्नेहोऽभिष्वङ्गस्तेनार्द्र यज्जीवद्रव्यं तद्भावामित्यभिधीयते । साम्प्रतमाककु- मारमधिकृत्यान्यथा द्रव्याई प्रतिपादयितुमाह-एकेन भवेन यो जीवः स्वर्गादेरागत्याककुमारखेनोत्पत्स्यते तथा ततोऽप्यास-18 नतरो बद्धायुष्कः तथा ततोऽप्यासन्नतमोऽभिमुखनामगोत्रो-योऽनन्तरसमयमेवाद्रेकलेन समुत्पत्स्यते, एते च त्रयोपि प्रकारा द्रव्याके द्रष्टव्या इति । साम्प्रतं भावाकमधिकृत्याह-आर्द्रकायुष्कनामगोत्राण्यनुभवन् भावार्दो भवति, यद्यपि शृङ्गबेरादी-| नामप्याकसंज्ञाव्यवहारोऽस्ति तथापि नेदमध्ययनं तेभ्यः समुत्थितमतो न तैरिहाधिकारः, किंखाककुमारानगारात्समुल्थितमतस्तेनैवेहाधिकार इतिहखातद्वक्तव्यताभिधीयते । एतदेव नियुक्तिकृदाह-अस्याः समासेनायमर्थः-आर्द्रकपुरे नगरे आर्द्रको नाम | राजा, तत्सुतोऽप्याकाभिधानः कुमारः, तद्वंशजाः किल सर्वेऽप्याकाभिधाना एव भवन्तीतिकृखा, स चानगारः संवृत्तः, तस्य, च श्रीमन्महावीरवर्द्धमानखामिसमवसरणावसरे गोशालकेन सार्द्ध हस्तितापसैश्च वादोऽभूत् , तेन च ते एतदध्ययनार्थोपन्या-|
taea00000000000000rasaera000
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org