________________
सूत्रकृताङ्गे नवरं शाम्बरीद्राविडीकालिङ्गयस्तद्देशोद्भवास्तद्भाषानिबद्धा वा चित्रफलाः, अवपतनी तु जपन खत एव पतत्यन्यं वा पातयत्वे-18 २ क्रिया२ श्रुतस्क- वमुत्पतन्यपि द्रष्टव्या । तदेवमेवमादिका विद्या आदिग्रहणात्प्रज्ञत्यादयो गृह्यन्ते । एताश्च विद्याः पाण्डिका अविदितपरमार्था । स्थानाध्य० न्धे शीला- । गृहस्था वा स्वयूथ्या वा द्रव्यलिङ्गधारिणोऽनपानाद्यर्थ प्रयुञ्जन्ति, अन्येषां वा विरूपरूपाणाम् उच्चावचानां शब्दादीनां काम-12
अधर्मपक्षेकीयावृत्तिः भोगानां कृते प्रयुञ्जन्ति । सामान्येन विद्याऽऽसेवनमनिष्टकारीति दर्शयितुमाह-'तिरिच्छ'मित्यादि, तिरश्चीनाम्-अननुकूला
ऽनुगामुक
त्वाद्याः ॥३१९॥
सदनुष्ठानप्रतिघातिकां ते अनार्या विप्रतिपन्ना विद्या सेवन्ते, ते च यद्यपि क्षेत्रार्या भाषार्यास्तथापि मिथ्याखोपहतबुद्धयोमार्यकमकारिखादनार्या एव द्रष्टव्याः, ते च स्वायुषः क्षये कालमासे कालं कृखा यदि कथञ्चिद्देवलोकगामिनो भवन्ति ततोऽन्यतरेषु आसुरीयकेषु किल्बिषिकादिषु स्थानेषूत्पत्स्यन्ते, ततोऽपि विप्रमुक्ताः-च्युता यदि मनुष्येषत्पद्यन्ते, तत्र च तत्कर्मशेषतयैडमूकखेनाव्यक्तभाषिणस्तमस्तेनान्धतया मूकतया वा प्रत्यागच्छन्ति, ततोऽपि नानाप्रकारेषु यातनास्थानेषु नरकतियेगादिषूत्पद्यन्ते ॥ साम्प्रतं गृहस्थानुद्दिश्याधर्मपक्षसेवनमुच्यते
से एगइओ आयहे वा णायहउँ वा सयणहे वा अगारहेउं वा परिवारहे वा नायगं वा सहवासियं वा णिस्साए अदुवा अणुगामिए १ अदुवा उवचरए २ अदुवा पडिपहिए ३ अदुवा संधिछेदए ४ अदुवा गंठिछेदए ५ अदुवा उरम्भिए ६ अदुवा सोवरिए ७ अदुवा वागुरिए ८ अदुवा साउणिए ९ अदुवा ॥३१९॥ मच्छिए १० अदुवा गोघायए ११ अदुवा गोवालए १२ अदुवा सोवणिए १३ अदुवा सोवणियंतिए १४ ॥ एगइओ आणुगामियभावं पडिसंधाय तमेव अणुगामियाणुगामियं हंता छेत्सा भेत्ता लंपइत्ता विलुपइत्ता
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org