________________
पन्नगभूतेणं अप्पाणेणं आहारं आहारेज्जा अन्नं अन्नकाले पाणं पाणकाले वत्थं वत्थकाले लेणं लेणकाले सयणं सयणकाले ॥ से भिक्खू मायन्ने अन्नयरं दिसं अणुदिसं वा पडिवन्ने धम्म आइक्खे विभए किडे उवढिएसु वा अणुवट्ठिएसु वा सुस्मृसमाणेसु पवेदए, संतिविरतिं उवसमं निवाणं सोयवियं अजवियं मद्दवियं लाघवियं अणतिवातियं सवेसिं पाणाणं सवेसि भूताणं जाव सत्ताणं अणुवाई किहए धम्मं ॥ से भिक्खू धम्मं किमाणे णो अन्नस्स हेउं धम्ममाइक्खेजा, णो पाणस्स हेउं धम्ममाइक्खेजा, णो वत्थस्स हे धम्ममाइक्खेज्जा, णो लेणस्स हेउं धम्ममाइक्खेजा, णो सयणस्स हेउं धम्ममाइक्खेज्जा, णो अन्नसिं विरूवरूवाणं कामभोगाणं हे धम्ममाइक्खेजा, अगिलाए धम्ममाइक्खेजा, नन्नत्थ कम्मनिजरहाए धम्ममाइक्खेजा ॥ इह खलु तस्स भिक्खुस्स अंतिए धम्मं सोचा णिसम्म उट्ठाणेणं उट्ठाय वीरा अस्सिं धम्मे समुट्ठिया जे तस्स भिक्खुस्स अंतिए धम्मं सोचा णिसम्म सम्म उहाणेणं उहाय वीरा अस्सि धम्मे समुट्टिया ते एवं सबोवगता ते एवं सरोवरता ते एवं सबोवसंता ते एवं सवत्ताए परिनिव्वुडत्तिबेमि ॥ एवं से भिक्खू धम्मट्ठी धम्मविऊ णियागपडिवण्णे से जहेयं बुतियं अदुवा पत्ते पउमवरपोंडरीयं अदुवा अपत्ते पउमवरपोंडरीयं, एवं से भिक्खू परिण्णायकम्मे परिण्णायसंगे परिण्णायगेहवासे उवसंते समिए सहिए सया जए, सेवं वयणिजे, तंजहा-समणेति वा माहणेति वा खंतेति वा दंतेति वा गुत्तेति वा मुत्तेति वा इसीति वा मुणीति वा कतीति वा विऊति वा भिक्खूति वा लूहेति वा तीरथीति वा चरणक
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org