________________
वशिष्टं भविष्यतीत्येवं नाशंसां विदध्या जन्मान्तरे खामहं देवः, तत्रस्थस्य च न काल इत्येवमाशंसां न
सूत्रकृताङ्गे || ममापि विशिष्टं भविष्यतीत्येवं नाशंसां विदध्यात्, तथाऽमुना सुचरिततपोनियमब्रह्मचर्यवासेन तथाऽमुना वा यात्रामात्रावृत्तिना१पौण्डरी२ श्रुतस्क- धर्मेणानुष्ठितेन 'इतः' असाद्भवाच्युतस्य 'प्रेत्य' जन्मान्तरे स्वामहं देवः, तत्रस्थस्य च मे वशवर्तिनः कामभोगा भवेयुः अशेष- काध्य० न्धे शीला
कर्मवियुतो वा सिद्धोऽदुःखः (अशुभः) शुभाशुभकर्मप्रकृत्यपेक्षयेत्येवंभूतोऽहं स्यामागामिनि काल इत्येवमाशंसां न विदध्यादिति, अहिंसापकीयावृत्तिः यदिवा विशिष्टतपश्चरणादिनाऽऽगामिनि काले ममाणिमालघिमेत्यादिकाऽष्टप्रकारा सिद्धिर्भविष्यतीत्यनया च सिद्ध्या सिद्धोऽह-2
रिभावना ॥२९९॥ मदुःखोऽशुभो मध्यस्थ इत्येवंरूपामाशंसां न कुर्यात् । तदकरणे च कारणमाह-एत्थवि' इत्यादि, 'अत्रापि विशिष्टतपश्चरणे
साधोः K सत्यपि कुतश्चिनिमित्तादुष्प्रणिधानसद्भावे सति कदाचित्सिद्धिः स्यात्कदाचिच्च नैवाशेषकर्मक्षयलक्षणा सिद्धिः स्यात् , तथा
चोक्तम्-"जे जत्तिया उ हेऊ भवस्स ते चेव तत्तिया मोक्खे" इत्यादि । यदिवाऽत्राप्यणिमाद्यष्टगुणकारणे तपश्चरणादौ सिद्धिः ४ स्यात्कदाचिच न स्यात्-तद्विपर्ययोऽपि वा स्यादिति, एवं व्यवस्थिते प्रेक्षापूर्वकारिणां कथमाशंसा कर्तुं युज्यते इति, सिद्धि-18
वाष्टप्रकारेयं-अणिमा १ लघिमा २ महिमा ३ प्राप्तिः ४ प्राकाम्यं ५ ईशखं ६ पशिखं ७ यत्रकारांवसायिखमिति ८, तदेवमै-18 हिकार्थमामुष्मिकाथ कीर्तिवर्णश्लोकाद्यर्थ च तपो न विधेयमिति स्थितम् ॥ साम्प्रतमनुकूलप्रतिकूलेषु शब्दादिषु विषयेषु रागद्वेपाभावं दर्शयितुमाह-स भिक्षुः सर्वाशंसारहितो वेणुवीणादिषु शब्देषु 'अमूञ्छितः' अगृद्धोऽनध्युपपन्नः, तथा रासभादिशब्देषु र कर्कशेषु अद्विष्टः, एवं रूपरसगन्धस्पर्शेष्वपि वाच्यमिति । पुनरपि सामान्येन क्रोधाद्युपशमं दर्शयितुमाह-विरए कोहाओ ॥२२९॥ इत्यादि, क्रोधमानमायालोभेभ्यो विरत इत्यादि सुगम यावदिति 'से महया आयाणाओ उवसंते उवट्टिए पडिविरए
१ इच्छाऽनमिघातः । २ स्थावरेष्वप्याज्ञाकारित्वं । ३ भूमावप्युन्मजननिमजने । ४ सत्यसंकल्पता ।
dain Education International
For Personal & Private Use Only
www.jainelibrary.org