________________
सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः ॥२७६॥
१ पुण्डरीकाध्यप्रथमपुरुषमतं नास्तिक्यं
आया दीहेति वा हस्सेति वा परिमंडलेति वा क्हेति वा तंसेति वा चउरंसेति वा आयतेति वा छलंसिएति वा अईसेति वा किण्हेति वा णीलेति वा लोहियहालिद्दे सुकिल्लेति वा सुन्भिगंधेति वा दुन्भिगंधेति वा तित्तेति वा कडुएति वा कसाएति वा अंबिलेति वा महुरेति वा कक्खडेति वा मउएति वा गुरुएति वा लहुएति वा सिएति वा उसिणेति वा निद्धेति वा लुक्खेति वा, एवं असंते असंविजमाणे जेसिं तं सुयक्खायं भवति-अन्नो जीवो अन्नं सरीरं, तम्हा ते णो एवं उवलब्भंति से जहाणामए केइ पुरिसे कोसीओ आर्सि अभिनिव्वहिताणं उवदंसेज्जा अयमाउसो! असी अयं कोसी, एवमेव णत्थि केइ पुरिसे अभिनिव्वट्टित्ता णं उवदंसेत्तारो अयमाउसो ! आया इयं सरीरं । से जहाणामए केइ पुरिसे मुंजाओ इसियं अभिनिव्वट्टित्ता णं उवदंसेज्जा अयमाउसो! मुंजे इयं इसियं, एवमेव नत्थि केइ पुरिसे उपदंसेत्तारो अयमाउसो! आया इयं सरीरं । से जहाणामए केइ पुरिसे मंसाओ अहि अभिनिव्वट्टित्ता णं उवदंसेजा अयमाउसो! मंसे अयं अट्ठी, एवमेव नत्थि के पुरिसे उवदंसेत्तारो अयमाउसो ! आया इयं सरीर । से जहाणामए केइ पुरिसे करयलाओ आमलकं अभिनिव्वहित्ता णं उवदंसेजा अयमाउसो! करतले अयं आमलए, एवमेव णत्थि केइ पुरिसे उवदंसेत्तारो अयमाउसो! आया इयं सरीरं । से जहाणामए केइ पुरिसे दहिओ नवनीयं अभिनिव्वहिताणं उवदंसेज्जा अयमाउसो! नवनीयं अयं तु दही, एवमेव णत्थि केइ पुरिसे जाव सरीरं । से जहाणामए के पुरिसे तिलहितो तिल्लं अभिनिव्वहिता णं
eeeeeeeeeeeeeeeeee
॥२७६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org