Book Title: Stotratrayi Saklarhat Stotra Virjin Stotra Mahadeo Stotra
Author(s): Hemchandracharya, Kirtichandravijay, Prabodhchandravijay
Publisher: Bhailalbhai Ambalal Petladwala

View full book text
Previous | Next

Page 14
________________ ३३ सकलाऽर्हत्स्तोत्रम् सुधासोदरवाग्ज्योत्सानिर्मलीकृतदिङ्मुखः । मृगलक्ष्मा तमःशान्त्यै शान्तिनाथजिनोऽस्तु वः ॥ १८ ॥ श्रीकुन्थुनाथो भगवान् सनाथोऽतिशयर्द्धिभिः । सुरासुरनृनाथानामेकनाथोऽस्तु वः श्रिये ॥ १९ ॥ अरनाथः स भगवांश्चतुर्थाऽरनभोरविः । चतुर्थपुरुषार्थश्रीविलास वितनोतु वः ॥ २० ॥ सुरासुरनराधीशमयूरनववारिदम् । कमद्न्मूलने हस्तिमल्लं मल्लिमभिष्टुमः ॥ २१ ॥ जगन्महामोहनिद्राप्रत्यूषसमयोपमम् । मुनिसुव्रतनाथस्य देशनावचनं स्तुमः ॥ २२ ॥ लुठन्तो नमतां मूनि निर्मलीकारकारणम् । वारिप्लवा इव नमेः पान्तु पादनखांशवः ॥ २३ ॥ यदुवंशसमुद्रेन्दुः कर्मकक्षहुताशनः । अरिष्टनेमिभगवान् भूयाद्वोऽरिष्टनाशनः ॥ २४ ॥ कमठे धरणेन्द्रे च स्वोचित कर्म कुर्वति । प्रभुस्तुल्यमनोवृत्तिः पार्श्वनाथ:श्रियेऽस्तु वः ॥ २५ ॥ कृताऽपराधेऽपि जने कृपामन्थरतारयोः । ईषद्वाष्पायोभद्रं श्रीवीरजिननेत्रयोः ॥ २६ ॥ . इति सकलाऽर्हत्स्तोत्रम् ।

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98