Book Title: Stambhanadhish Prabandh sangraha Bhumika Author(s): Shilchandrasuri Publisher: ZZ_Anusandhan View full book textPage 6
________________ ॥ अर्हम् ॥ श्री स्तम्भनाधीशप्रबंधसंग्रहः || (प्रबन्धः १) सर्वभीतिविनाशार्थं, सर्वमौख्यैककारणाम् । स्तम्भनेन्द्रमुखं पश्ये(पश्येत्) सर्वदा सर्वतोमुखम् ॥ १ ॥ शासनाचारसूरीणां वैपक्ष्यं यत्र जायते । सूरि श्रीमेरुतुङ्गस्य, मिथ्यादुः कृतमस्तु मे || || २ || मदीयं वितथं वाक्यं सत्यं वा वेत्ति कोऽपि किम् । प्रायः प्रभादिनां यस्माद्, दुःषमायां वचोऽनृतम् ॥ ३॥ अपि च शङ्खिनीमतात् दुसमद( ग ? )ण्डिकाबन्धात् भैरवीचरितात् विद्याकल्पात् मन्त्रसारात् श्रीबिन्दुसारचूलाया योनिप्राभूतकर्णिकाया देवमहिमसागरात् प्राभृतपटलात् श्रीसद्गुरुमुखात् बहुश्रुतादेशात् श्रीपद्मावतीसमाराधनप्रभावात् श्रीभारतीप्रसादात् अन्येषामपि च वार्ताविदुषां सान्निध्याद् अस्यैव श्रीस्तम्भनाय कस्यानुप्रे ( ग्र) हात् स्वयंसमुद्भूतनिबिडतरभक्त भरसमुल्लसितान्त: करणानाहत वचोविलासात् कुण्ठकु (क? ) पोऽपि जडजिह्वोऽपि अमुखरमुखोऽपि तलिनप्रज्ञोऽपि अनतिशयवचनरचनोऽपि अकवियश (श: ? ) स्पृहोऽपि श्रीस्तम्भनेन्द्रप्रबन्धान् इमान् द्वात्रिंशत्प्रमितान् वक्ति । सूरिश्रीमेरुतुङ्गेण, वादिहव्यकृशानुना । वादिवेश्याभुजङ्गेन, श्वेतवस्त्रां हिरेणुना ।। सभाया (यां) बाहुमुद्धृत्य जिनशासनवैरिणः । एकया वेलया सर्वे, त्रियन्ते जयवादिनः ॥ येन सूरश्रीमेरुतुङ्गेत्थं चतुर्दिक्षु गलगर्जिः प्रतन्यते स्वदर्शनप्रसादात् । अन्यच्चाहं चतुर्विधस्य श्रीसङ्गस्य कृतनतिर्बद्धाञ्जलि वार्त (?) सर्वथा निर्जरार्थं देवस्तुतिवाक्यमात्रं अभिनवग्रन्थारम्भं चैनं श्रम्यामि कुब्ज इव नृत्यं वितन्वन् विद्वद्भिरशेषैरुपहास्यमानोऽपि टुण्ट इव कण्डकविमोचनक्रीडादुर्ललितः । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60