Book Title: Stambhanadhish Prabandh sangraha Bhumika Author(s): Shilchandrasuri Publisher: ZZ_Anusandhan View full book textPage 8
________________ N समाद्याधुना प्राणानामप्रयाणं भवदास्यसुधांशुवाक्सुधाधारा महदन्तरायं विलसति । वासव उवाच - किमिति चतुर्दश रत्नानि तव भवने, नवापि निधानानि च, देव्यो देवास्तु षट्खण्डनिवासिनः किङ्करत्वकारिणः अन्येषां भूभुजामाज्ञाविधायिता । किमुत दिग्विजयं विदर्भाद्भिर्भवद्भिः किमपि दुष्कर्मापि तादशं कृतमस्ति ? इति श्रुत्वा चक्की वदति भवतां ज्ञानिनां किमपि अज्ञातमस्ति !; धनुर्लीलं सहास्यं सगुणं स्वमाननं कुर्वन्तो भवन्तो मां किं कदर्थयन्ति कृपालवोऽधुना ? । यस्मान्मया "राज्यं नरकान्तं” इति नीतिशास्त्रोपदेशं राजग्रन्थरहस्ये षाड्गुण्यग्रन्थाम्नायं विस्मृत्य कानि कानि पापानि न कृतानि ? 1 तद्यथा पितृपादैर्व्रतं गृह्णद्भि स्वपदाधीशः कृतः कुटुम्बनायकञ्चाहम् । मयाऽपि स्वकुलं प्रति कालस्वरूपं धृतं असुरविजयिनेव तावत् पूर्वं ते बान्धवा महापुरुषा अष्टानवतिप्रमाणा पितृदत्तपृथ्व्यंशभोक्तारोऽपि बलिनोऽपि व्रतं जगृहुः इति मामवगणय्य स्वेच्छाचारिणं पित्राज्ञाभङ्गकारिणं सर्वसंहारिणं पापिनं लोभिनमद्रष्टव्यमुखम् । अन्यच्च स बाहुबलिर्मया चक्रेण रणे कण्ठे स्पृष्ट इदमालप्यालं च । हे इन्द्र ! मां त्वं किं खेदयसे 21 य कमपि तमुपायं विरचय येन नीरुग् भवामि । इत्युक्तप्रान्ते ज्ञानेन ज्ञात्वा हिमाद्रौ पाहूदे सहस्त्रयोजननालपृथ्वीकायकमलोपरि सहस्रपत्रकणिकास्थितं जगदानन्दननामदेवबिम्बं हरिणेगमेषिणा पदात्यनीकेशेन आनाय्य वज्री तत्त्रात्राम्भसा चक्रिणं नीरुजं चकार । जातमाङ्गलिको नाभेयं नत्वा लब्धाशीर्वादश्चकी पार्श्वस्थे शके पप्रच्छ शूलकारणम् । अवदद भगवांश्च - "इतो व्यतीते तृतीये भवे श्रीवज्रसेनतीर्थंकरपुत्रत्वे महाविदेहक्षेत्रे पुष्कलावतीविजये पुण्डरीकिण्यां नगर्यां बाहुनामा जातस्त्वम् । व्रतं जग्राह तस्यैव पितुः पार्श्वे । चतुर्दशपूर्ववर्षलक्षाणि अमुं नियमं पालितवान् पञ्चशतीं साधूनां निजलब्धिलब्धेन विशुद्धभिक्षान्नपानेन पारणकं कारप्याहं भोक्ष्ये नान्यथा । एकदा भिःसटामिश्रिताहारदानपापेन अनालोचितप्रतिक्रान्तेन कर्मोदयेन भरतेश ! ते शूलं जातम् ।" तत् श्रुत्वा प्रमुदितः स चक्री । ततः सर्वेऽपीन्द्रादयो देवा नराश्च कर्ममर्म दुर्भेद्यं प्रतिपद्यन्ते स्म । ततो ऽन्तः पुरे प्राप्तकेवलज्ञानो अभङ्गवैराग्यरङ्गतरङ्गतया व्रतं गृहीत्वा लोकव्यवहारेण -- मोक्षं ययौ । . श्रीस्तम्भनजिनचरिते, सूरिश्रीमेरुतुङ्गमतिलिखिते । रोगोपसंहारी, प्रथमो भस्तप्रबन्धोऽयम् ॥ १ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60