Book Title: Stambhanadhish Prabandh sangraha Bhumika
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
30
( प्रबन्धः १५ )
आदिष्टं मद्गुरुणा, मत्पुरतो यद् यथैव चरितमिदम् । श्रीमेरुतुङ्गसूरिस्तथैव तल्लिखति न परवचः ॥ १ ॥
गौडदेशे कोलापुरे नारायणो राजा । नरदेवाऽस्य च राज्ञी । राजा स्वभावादेव दर्शनभक्तः । एकदा च नास्तिकेनैकेन भूताकर्षणपूर्वं भूताकर्षणविद्या प्रदत्ता च ( चु?) कोपाराधनवेलायां ग्रथिलो जातः । मध्यार्धपतितगृहगो धावत् निमीलिताक्षः उभयोष्ठाग्रनिपीडिताग्ररसनस्तिष्ठति । स च एकदा निर्ययौ । अवन्त्यामगच्छत् । गजेन्द्रपदनामस्मशाने शिप्रानदीतीरे सिद्धवटसमीपे रामसागरनामानमेकं मुनिं दृष्टवान् । प्रणनाम स च तं मुनिम् । तस्यापि च मुनेर्ज्ञानमुत्पादि तदैव निशि । तस्य विकलस्य राज्ञः पश्यत एव तत्र सुराः केवलज्ञानोत्सवार्थमीयुः । ततौ देवैः स राजा मुनिसमक्षं पृष्टः स्ववृत्तान्तमाचख्यौ । मुनिसेवकोऽयं चिरन्तन इति विमृश्य साधर्मिकबुद्ध्या मण्डपदुर्गे गच्छद्भिः सद्भिः स राजा सार्धं नीतः । तत्र तु मण्डकेश्वरादिदेवगणैः पूज्यमानं भद्रगर्तोपरि मणिकर्णकशृङ्गे कुण्डपञ्चकसमीपे सिद्धायतनस्थं निरञ्जननामदेवं नयनयोरतिथीचकार । देवा अपि शतसहस्रलक्ष कोटिकोटीकोटिबिन्दुनामकुण्डेभ्यो जलं गृहीत्वा ते देवं असिस्त्रपन् । प्रत्यक्षा षडपि ऋतवः स्वैः स्वैः कुसुमैस्तं देवमानर्चुः । इत्थं कृत्वा जग्मुस्ते प्रभावनाम् । स राजा वैकल्यात् तथैव तस्थौ षण्मासान् यावत् कृतोपवासः दत्तदेवास्यदृष्टिः । मासषट्कान्ते तुष्टो देवश्च षट्पञ्चाशत्कोटिफणिफणावलीतलस्पर्शमानपदकमलतलः नवकुलनागनाथसनाथोभयपार्श्वः मिलदलिकज्जलगवलकालकालाम्बुदनिर्मलः कुवलयतालतमालबालकुन्तलसमपुद्गलः । ततस्तद्देवेन तस्य पुरो सकुरणां (सकरुणां ) दृशं विधाय रत्नत्रयं व्याख्यातम् । स राजा च सज्जो जातः । महामाया जगाल । देवसेवाकारिभिरमरैरुत्पाट्य स राजा राज्ये नीतः । पट्टेऽभिषिक्तः । दिव्यं अस्त्रः औषधीर्दिव्याः चिन्तामणि च देवास्तस्मै तुष्टा ददुः । तेन तद्विम्बं स्वपुरे समानिन्ये तद्देवप्रभावेण स त्रिखण्डाधिपतिर्जज्ञे ।
नियदव्त्रमडव्वजिणंदभवणजिणबिंबवरपय(इ) ट्ठासु । वियर पसत्पुत्थयसुतित्थतित्थयरजत्तासु ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60