Book Title: Stambhanadhish Prabandh sangraha Bhumika
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 32
________________ दाम्भिक एष कौतस्त्य" इति प्रघोषणां कृत्वा समकालमेव एकलोष्टवधः कृतः स मुनिः । पाणच्चए वि पावं, अवि जे एगिदियस्स निच्छंति । ते कह जई अपावा, पावाई करंति अन्नस्स ।। १ ।। जिणपहअपंडियाणं, पाणहराणंपि पहरमाणाणं । न करंति य पावाइ, पावस्स फलं वियाणंता ।। इति सर्वविरतिप्रत्याख्यानस्य तत्त्वमुष्टिमाकलय्य सर्वथा कर्मबाहल्यात् तत्परीषहोपसर्गवेदनासमुद्धातं नितान्तमनुभूय पण्डितमरणविधीन् सर्वान् स्पृष्टवा च शैलेशी प्रतिपद्य लेश्यां गतकर्मा जातः, सिद्धिं गतः, लोकमस्तकाग्रस्थः सिद्धोऽभवत् । धर्मास्तिकायबलेन गतिपूर्वप्रयोगेणापि च कर्मरहितोऽपि आत्मा सप्तरज्जुप्रमाणं लोकाकाशमुत्पतति इत्यागममर्म । अपि च स मुनिर्जानपदिकैस्तथा वध्यमानो राज्ञा न निषिद्धः । राज्ञी च पश्चात्तापं ययौ । यतो वारिदो नाश्वासयति वसुधां स्वाम्बुना यदा तदा लोकस्य कां प्रीति जनयति विद्युत् स्वेन स्फुरणेन । ततश्चुकोप धर्मदेवी "ववर्ष महाजल !" । ततो मेघवृष्ट्या प्लावितं तन्नगरं सर्वम् । राज्ञी च स्वगृहाने वटमारुरोह । "नमो अरिहंताणं" इत्युक्त्वा शीलवत्यास्तस्याः पुण्यातिशयेन सफलसर्वधर्मायाः काबेरीनर्मदासङ्गमे कपिलानामनद्याश्च तटे स वट: स्थितः । तदादि स तत्रस्थो वट: प्रसिद्धिमगमत् । __अथ तारादेव्या स्वप्नादेशप्रमाणेन तस्यैव वटस्याधस्तात् आदिरूपनाम देवबिम्बं खनाप्य बिम्बं मण्डापितं स्वनाम्ना ताराविहारश्च कारितः । स्वनाम्ना तारापुरं च । खन्यकर्मणि प्रारब्धे रत्ननिधिरक्षयश्च प्राप्तः । देवस्याग्रे स्वमूर्तिः कारिता । तारानाथनाम्ना स देवाधिदेवो जातः । द्रव्यव्ययेन शासनप्रभावना तारया चक्रे । काले गच्छति सा देवी तारामूर्तिस्तारादेवी जाता । बौद्धमते साऽद्यापि सर्वार्थकामसिद्धिदा बौद्धदर्शनाधिष्ठायिका प्रसिद्धा । "ध्यात्वा भक्तिजुषस्तरन्ति विपदस्तारां तु तोयप्लवे ॥" इत्याम्नायप्रमाणात् । तारादेव्यपि व्रतं गृहीत्वा मुक्तिं गता । चित्रे चरित्रेऽतिशयैः पवित्रे, स्तम्भेशितुः सर्वसुखङ्करस्य । ताराप्रबन्धः खलु षोडशोऽयं, श्रीमेरुतुङ्गण मुदा प्रबद्धः ।। १ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60