Book Title: Stambhanadhish Prabandh sangraha Bhumika
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 45
________________ 45 श्रीपार्श्वनाथबिम्बे हरिणा गृहीतेऽपि दुःस्पर्शद्युतिभ्रंशादिरोगोपद्रुतः सूर्यः समेतस्तत्र मूलस्थानके प्रभुं प्रणन्तुम् । लोकाशाः पूरिताः इत्युक्तं च "स्वामी पार्श्वनाथोऽत्रैव स्थितो मान्यः सर्वैः मम देहमनेन प्रियाप्रियं कृतं देवेन च सुरूपं सुखस्पर्श मृदु, भो लोकाः ! विशेषात् तत्त्वमिदं च ममादित्यस्योपदेशेन आदित्यवारे यात्रा विधेया।" इत्थमस्योपासनेन समुदयो जायते । कुष्टानि यान्ति । दुष्टानि विलीयन्ते । सूर्यः स्वयं समेत्य तत्र प्रभावनां कृत्वा पादयुगस्य पुरो भक्त्या बद्धाञ्जलिः स्तुत्वा च लोकस्य देवाशाकारकस्य मनोवाञ्छितानि दत्वा ययौ स्वस्थानम् । इत्थं पञ्चसप्तवारमागत्याऽऽदित्येन तीर्थस्थापना कृता । गच्छति काले तत्र सूर्यप्रतिमा निर्माय प्रासादं स्थापिता देवाराधनजातप्रसादविगतकुष्टेन देवपालदेवनामराज्ञा पश्चिमाशानाथेन । तत्र झंझूवाडानामा ग्रामो जातः । कृष्णस्य शल्यहस्तो झंझूनामा यत्रोत्तीर्णोऽभूत् । कटके अवाधिष्ठिते सति तस्य नाम्ना वाटकं प्रसिद्धिमगमत् सैन्यान्तः । पञ्चाद् लोकमध्येऽपि च पाण्डवानामाश्रयोऽभूत् तत्र स्थानके पञ्चास्त्ररयो नाम ग्रामो जातोऽद्यापि पंचासरः कथ्यते । यत्र च लोकैर्जीवनस्वामी श्रीनेमीशः प्रणम्यते स्म । स्थानके तत्र पाडलाग्रामो जातः जीवच्छ्रीनेमिबिम्बं लेपमयं प्रतिष्ठितं इन्द्रेण । धरणेन्द्रेणापि च पूर्वं पाटला पुष्पमाला कण्ठे न्यस्ता प्रभोः । तदैव भव्या पाटला मालेयं सवैलोकैरुच्चरति मुखेन अत एवायं पाडलाग्रामो जातः । अन्यच्च यदा पूर्व प्रतिवासुदेवसैन्येन हतान् निजान् क्षत्रियभटान् दृष्ट्वा म्रियमाणान् विधुरो नारायणो जयश्रियं दुरापां विचिन्त्य श्रीनेमि व्युपपद(?) ज्ञपयति स्म - "हे प्रभो ! कथं जेतव्योऽयं अविनाश्य स्वसैन्यम् ? ।" ततः श्रीनेमिरुपायं जयस्यादिदेश हरे: । "सौधर्माधिपतिना चमरचञ्चायां राजधान्यां चमरेन्द्रस्य पूजार्थं समर्पितं बिम्बमस्ति भाविजिनपार्श्वनाथस्य । तस्मादिन्द्रमाराधय त्रिभिरुपवासैस्त्वम् । इत्थं कृते इन्द्रादेशेन स चमरो भवते दास्यति बिम्बम् ।" इति प्राप्याम्नायं हरिस्तथैव विललास । यत्र सर्वेऽपि यादवा ननर्तुः जयश्रीमदेन तत्र देशे आनन्दपुरं जातं तत् नगरम् । जातं च झीलाणंदनाम कुण्डं यत्र सर्वेषां मध्यगतानां नृणां स्त्रीणां वा उच्चानां नीचानां वा कण्ठसमं जलं गात्रतश्च भवति, यत्र कुण्डे सर्वे हरिप्रभृतयो यादवा अन्येऽपि च राजानो लोकाश्च क्षत्रिया मिथोऽविश्वसन्ते निजविश्वासोत्पादनार्थं दिव्यं चक्रुः । ये कूटा भवन्ति ते मज्जन्ति । अन्येषां च गलदध्नमेव जलं स्यात् दिव्यवेलायाम् । यदा च बिम्बं सह नीतं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60