Book Title: Stambhanadhish Prabandh sangraha Bhumika
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
रुद्रत्वं तस्यान्त:करणात् । इत्थं सर्वे स्त्रीदासा देवाः । यदुक्तं
ये स्त्रीशस्त्राक्षसूत्रादिरागाद्यङ्ककलङ्किता । निग्रहानुग्रहपरास्ते देवाः स्युन मुक्तये ।। १ ।। नाट्याट्टहाससङ्गीताद्युपप्लवविसंस्थुलाः । लम्भयेयुः पदं शांतं, प्रपन्नान् प्राणिनः कथम् ।। २ ।। कोदण्डदण्डचक्रासिशूलशक्तिधरा अपि । हिंसका अपि पूज्यन्ते, देवबुद्ध्या दुरात्मभिः ॥ ३ ॥
इति वदतः पक्षेशस्य सरस्वती सान्निध्यं चकार । वाक्पतिरपि च वचनानुप्रवेशं करोति स्म । अपरे सर्वेऽपि तत्रस्था जना इत्यूचुः - "साधु भोः ! साधु भोः सत्यमुक्तम् । तेऽपि मिथ्यादृशः प्रतिवादिनः सकम्पाः सस्वेदा मुद्रितमुखास्तस्थुः ।" हतं सेन्यमनायकम् “इति नीतितत्त्वं विचिन्त्य को वादोऽस्माकं यदर्थं वादस्ते देवा मोक्षदातारो न स्युः । अत्रान्तरे धर्मदेवता महती प्रभावनां चकार। आकाशदुन्दुभिकुसुमवृष्ट्यादि श्रीपार्श्वमूर्धनि तद्भक्तानां च सर्वेषां शिरःसु । सर्वे ततः स्वाश्रयं जग्मुः । सोऽपि कमठः स्वपक्षहानि निरीक्ष्य विलक्षास्यो दुःखान्यनुभूय मृतोऽजनि मेघः कुमार: प्रस्तावेऽवधिना विज्ञाय पूर्वभववैरेण तेन छद्मस्थपर्यायस्थितं प्रभुं श्रीपाश्र्वं महावृष्टिजलोपसर्गादिना पीडितं धरणेन्द्रो अध आधाररूपेण ऊर्ध्वं छत्राकारफणरुपेण जिनं कायोत्सर्गस्थं सुखाकरोति स्म । सोऽपि च प्रतिबोधितो भगवता । यदाहुः श्रीमानतुङ्गसूरिपादाः -
उवसग्गंते कमठासुरेण झाणाओ जो न संचलिओ । सो सुरनरकिन्नरजुवईहि संथुओ जयउ पासजिणो || इति कमठेनाऽपि पूजितः पार्श्वनाथनाम्ना एष स्तम्भनप्रभुः । धरणेन्द्रप्रबन्धोऽयं, चरिते स्तम्भनप्रभोः । एकोनत्रिंशत्तमतामाश्रितोऽतिशयाश्रितः ॥ १ ॥
(प्रबन्धः ३०) जगद्योनिरयोनिस्त्वं, जगदीशोप्यनीश्वरः । जगदादिरनादिस्त्वं, जगदन्तोप्यनन्तकः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60