Book Title: Stambhanadhish Prabandh sangraha Bhumika
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
5.3
द्वाराग्रहस्तिनीस्था अन्धा भिक्षा अनोकरत् साधुकिङ्कर्या । योगिनाऽपि स्वार्थलोभिना शाकं ययाचे । कुट्टिन्या प्रोक्तं हे योगिन् ! तत्र मनोरथमहं पूर्णीकरिष्यामि । त्वमपि ममोनं यत् तहिं । एकने मूल्येन शाकं दास्ये । गृहीतं नेत्रं दत्तं योगिना, निजायाश्चटाङ्गल्या स्वनेत्रात् कनीनिकां निष्काश्य नखाग्रेण शाकं प्राप्य दत्तं गुरोः । गुरुणा प्रोक्तं "पुनरप्यानय हे शिष्य ! मधुरमिदं शाकम्" । सोऽपि गतस्तस्या गृहे । तथैवानीयार्पितं शाकं बालिकहस्ताग्रलग्नं दष्ट्वाऽचिन्तयदिति गुरुस्तं शिष्यम् । " किमिति" गुरुरुवाच "हे शिष्य ! किमिदममङ्गलं तव दृश्यते" । शिष्य उवाच - "हे गुरो | वारद्वयं शाकमानीतवान् निजनेत्रद्वयं दत्वा अन्धायै एकस्यै अक्कायै । गुरुप्रीत्यर्थं कर्णेन जङ्घायां वज्रतुण्डकृमिव्यथा सेहे । भगवन् ! नेत्रयोः का कथा ? शिरोऽपि तृणमात्रं तस्मात् " " त्वं वत्स ! चलितुमशक्तोऽसि तिष्ठाऽस्मिन् गिरनारगिरौ । काले त्वं च दिव्यलोचनी महापात्रं भविष्यसि " । स स्थितस्तत्र सहाजाभ्यासयोगसिद्धिसमृद्ध्या समुत्पन्ने दिव्यं नेत्रे तेनाऽपि च नागार्जुनेन श्रीपादलिप्ताचार्याराधनप्रसादात् आकाशगामिनी विद्या प्राप्ता । अपि चाग्नेयदिशि हंसरसालदेशे हंसकूटपुरे तिन्दूसकवने अमरगुफायां चिर्पटिनाथप्रसादात् प्राप्ता धूम्रवेधविद्या । चिर्पटिनामरससिद्धिर्नागार्जुनेन येन चिर्पटिनाथनाम्ना योगिना कुक्कुटेश्वरपुरे हंसशेखरराजा कौतुकार्थं काष्ठग्रावमृत्स्रासतधातुनिर्मितमण्डपा द्वादशद्वादशयोजनप्रमाणा दश मण्डपा एकचिर्पटिधूम्रवेधयोगेन कल्केन सुवर्णराशयः कृताः । ततो मयूरगिरिपर्वते साऽभ्यस्ता नागार्जुनेन विद्या । पुनर्न सिद्धा । रसः सण्डो जातः । ततो जातविषादः श्रीपादलिप्ताचार्यपादयोः पतित्वा रुरोद । पृष्टः कारणं । कथितं अरससिद्धिलक्षणण् । ततो गुरुप्रसादप्राप्तादेशः कान्तीपुरात् श्रीपार्श्वनाथबिम्बमानीतं गगनमार्गेण । मुक्तः प्रभुः महीयदेशे महेन्द्रीनामनदीतटे सेडनदीतीरे च पुरग्रामसमीपे तस्य बिम्बस्याग्रे योगी रसं साधयितुं लग्नः । प्राचीपतिनक्तमालपत्न्या सौभाग्यमञ्जरीनाम्ना वीरकान्त - वीरधवलजनन्या पद्मिनीस्त्रिया सर्वमौषधं वर्तिनं उपहारा मृदादयः कृताश्च औषधीनां रसा आकर्षिताः । निष्पत्रो रसः । षण्मास्यन्ते तत्पुत्राभ्यां "व्यापादितः स योगी" इति जल्पन् सन् हे कल्याणि ! अतीव सलवणमद्यमन्नं हे कल्याणि ! कल्याणसिद्धिगुरुपदेशकारिके ! । तेनाऽपि मार्यमाणेन कूपाः पदाग्रेणाहत्य निपतता भग्नाः तो ये रसा यत्र भूमण्डले वातवशेन गतास्तेषां वेधस्तत्र समजनि । बिम्बस्य स्तम्भननाम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60