Book Title: Stambhanadhish Prabandh sangraha Bhumika
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 47
________________ 47 दुर्ज्ञेयं चरितं चित्रं, को जानाति महात्मनाम् ॥ १ ॥ निसर्गदुर्बोधमबोधविक्लवः क्वाहं क्व वा तीर्थपतेश्चरित्रम् । तस्य प्रभावोऽयमवेदि तन्मया, निगूढतत्त्वं चरितं त्वदीयम् ॥ २ ॥ + वरुणादिप्रबन्धोयं, स्तम्भेशातिशयागमे । अष्टाविंशतिमो जातो, बहुभक्तकथान्वितः || ३ || ***** ( प्रबन्धः २९ ) द्रवः सङ्घातकठिन:, स्थूलः सूक्ष्मो लघुर्गुरुः । व्यक्तो व्यक्तेतरचापि, यो न कोऽपि स मे प्रभुः ॥ १ ॥ वाराणस्यां श्रीपार्श्वनाम कुमारी राजपार्टी कृत्वा पुनरायातो राजवर्त्मनि राजचतुः प : पथे पारतीर्थिकं त्रिपरुषप्रासादे पञ्चाग्निनाम तपस्तपस्यन्तं ददर्श चैकं तपस्विनम् । चतुर्षु दिक्षु चत्वारि स्वाहापतिकुण्डानि ज्वलन्ति । पञ्चमं कठोरकिरणमण्डलं उपरि ज्वलत्कुण्डं अधोमुखः ऊर्ध्वपादः ज्वालाज्वाल कवलनविह्वलः अज्ञानक्रियः पापाधिकरणसञ्चरणप्रवणचण: मिथ्यादृष्टिः सत्यद्वेषी गाढकषायः दुष्कर्मकर्मठः कमठनामा शैत्रः धूर्ततया सर्वं जनपदं वशीकर्तुं अनुरञ्जयितुं लग्नोऽस्ति । तदग्निकुण्डज्वलत्शुषिरमहाकाष्ठस्थं पन्नगं गतप्राणप्रायं श्रीपार्श्वः किङ्करैर्लब्धादेशैराचकर्षः । स सर्पश्चन्दनादिना स्वस्थीकृतः प्रतिबुद्धः सुधासोदरया जगद्गुरुगिरा प्रपन्नसमरसः सम्यक्त्वं प्रतिपद्य सर्वां तद्वेलोचितां क्रियां संलेखनादिसंस्तारकारा धनपूर्व अनशनप्रतिपत्ति सर्वसंसारनिस्तारव्यापारकारिण निष्केवलं त्रिधा विश्रान्तां महाभक्ति चाहतीं स्वीकृत्य शुभलेश्यारसेन मृत्वा पद्मावतीपतिर्धरणेन्द्रो जातः । तदा प्रभृति स पूजयामास एनं द्वारकाजलमध्यस्थं विज्ञायावधिना बिम्बं पार्श्वनाथनाम्ना अनागतनिः पत्रं भवनपतीन्द्रः । अहो ! अज्ञानिनां असत्क्रियाकाण्डताण्डवाडम्बरः पाखण्डडिण्डिमबिधिरिति ( ? ) तत्त्वशून्यहृदय रोदसीस्फोटकानां इति तत्र क्षणे सर्वैरास्तिकलौ कै : श्रीपार्श्वदर्शितजीवदयाधर्मोदयेन त्रुट्यत्कर्ममर्मभिः महता रवेण समुच्चरितं आः । कोऽयं धर्म: ? यत्र दर्शने देवोऽप्यज्ञानी विद्यते । एतदपि न ज्ञातं तेन यद् इत्थं तपसि प्रपञ्चिते कवणिजानामिव नीवीहानिर्भविष्यति ? । मुमुक्षूणां कुतो देहव्यये Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60