Book Title: Stambhanadhish Prabandh sangraha Bhumika
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 43
________________ 43. महासंवेगरसोदाहरणैनित्यवैरिभिः अनेकैश्च निर्वेदजनकै: श्रीभरतादिकथाप्रपञ्चैः प्रतिबोधितोऽपि संयमभारधुरं उद्वोढुं न प्रोत्सहते पदमे कमपि गौर्गलिरिव प्रनोददुविनोदतोदविडम्बितोऽपि महालस्यविषयलालस्यदुर्ललिततया । गङ्गदत्तोऽपि निरतिचारं चारित्रं समाचचार 1 त्रिदिवविमानवासं ववास काले पराशुः(सुः) सन् मरणाराधनया च गङ्गदत्तोऽपि। कार्तिकश्रेष्ठी सावधं सोपक्लेशं सम्बन्धं बहुसाधारणकामभोगं असातबहुलं गृहस्थवासं समासाद्य विवर्तमानो व्यवहारमार्ग यावदस्ति तावदन्तरे राज्ञासो परोधमभ्यथितः श्रेष्ठी - "असौ महर्षिः पारणकदिने अड्डनिकास्थाने तव पृष्ठे स्थालं दत्वा भोजनचिकीरस्ति । दैवात् मयापि स्वीकृतमेतदुक्तम् । अधुना सा वेला । हे महाश्रेष्ठिन् ! कृतार्थय । चेदन्यथा करिष्यसि मदुक्तं तदाऽसौ कोपवान् शापमपि दास्यति ।" श्रुत्वेति कार्तिको राजोक्तं तत् तथा चकार । "रायाभिओगो य गणाभिओगो" इत्यागारं जिनोक्तं राजादिसङ्कटं पतितानां हृदि स्मरन् । ततो गतो गेहं विचिन्त्य सर्वं परिग्रहमुत्सृज्य नैगमसहस्राष्टक परिवृतः श्रीमुनिसुव्रतपार्वे गृहीतव्रतो जातः । मासं यावत्कृतकायोत्सर्गः काकादिदुष्टपक्षिव्यूहैस्तत्तापसभिक्षुकृततप्त: रेयीभाजनतलदग्धस्फटितमांसभक्ष्यमाणपृष्टपीठफलकः श्रद्धासोढमहोपसर्गो मृत्वा जातः सौधर्मे शक्रः । सोऽपि तापस: सतामसोऽज्ञानकष्टेन मृतोऽस्य इन्द्रस्य वाहनं ऐरावणनामा जातः । तेन श्रावकपराभवलक्षणेन पापेन यद्वबद्धं नीचैर्नामगोत्रकर्म तत् फलितम् । अन्यत्कारणं शृणु हे भव्य ! येन कर्मणा शक्रत्वं प्राप्तं. अश्रुत्वा कोऽपि न विदग्धः स्यात् । यदाहुः श्रीशय्यम्भवस्वामिपादाः मणकनामशिष्यपुत्रं प्रति - "सुच्चा जाणइ कल्लाणं, सुच्चा जाणइ पावगं ।।" अनेन श्रेष्ठिना दर्शनप्रतिमानाम प्रथमा श्रावकप्रतिमा शतवारं व्यूढा ! श्रीपरमेष्ठिनामजिनबिम्बे त्रिकालं रचिता पूजा । तेन पुण्योदयेन सौधर्मेन्द्रो जातः । आधुनिक इन्द्रः श्रीस्तम्भनायकपरिपूजाफलाज्जातः । प्रबन्धः कार्तिकस्यायं, पञ्चविंशतिसम्मितः । श्रीमेरुतुङ्गरचिते, स्तम्भनाथकथानके ॥ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60