Book Title: Stambhanadhish Prabandh sangraha Bhumika
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 40
________________ 40 नाम देवं वन्दित्वा गतं हंसमिथुनं तत् । तत्रैव स मुञ्जघोषः स्थितो देवाराधनार्थं महादुः खार्दितः । चतुःषष्टिउपवासैः कृतैर्लाभोदये समुद्घटिते तुष्टो देवः । वरो लब्धः " राज्यं प्राप्नुहि भो भक्त !" एवं स सुखी जातः । तेन हंसेन पूरिताः पूजोपहारा: । सान्निध्यं च कृतम् । हंसबलेन गतः स्वं देशम् । पित्राभिषिक्तः पट्टे स्वे । तेन राज्ञा हंसमिथुनं आत्मवत् आत्मसमीपे स्थापितम् । प्रत्यहं हंसयुगलासनवाहनेन देवं वन्दयितुं गगने गच्छन् हंसासनो नाम राजा जातः । कालेन तत् मिथुनं मृत्वा हंसस्य तस्यैव मुञ्जघोषस्य राज्ञो गृहे पुत्रद्वयं जातम् । कालेन तद्युगले ज्येष्ठं अभयशेखरं नाम पुत्रं राज्ये निवेश्य स्वयं जग्राह दीक्षां जैनीं जैनाचार्यान्तिके । कृतसंलेखनः प्रपन्नोऽनशनं समाश्रितसंस्तारकः कृतदुः कृतगर्हः सुकृतानुमोदनाप्रधानः प्रदत्तसर्वजीवमिथ्यादुः कृतः अशुभकर्मक्षयाकाङ्क्षी अन्तःकरणेन प्राप्तकेवलः शैलेशीं अवस्थां गत्वा चतुर्भिः समयैः कर्माणि हत्वा चतुर्दशमान्ते सिद्धिं गतः । द्वाविंशतिसङ्ख्योऽयं, मेरुतुङ्गेण सूरिणा । प्रबन्धो मुञ्जघोषस्य स्तम्भेशचरिते कृतः ॥ १ ॥ ( प्रबन्धः २३ ) धन्यानां ते नरा धन्या, ये रता जिनशासने । तद् द्विषन्ति पुनर्ये च का तेषां भाविनी गतिः ॥ १ ॥ 1 जालन्धरदेशे चन्द्रवटे पुरे रुक्मिणीपतिः मेघनादो राजा । अन्यदा स राजा चौरं व्यापादयितुं दत्तवानादेशं नगररक्षकाय । चौरेण मार्यमाणेन च विद्याद्वयं दत्तं राज्ञे । ततो मुक्तश्चौरः । पद्मिनीनाम तस्य प्रियाऽस्ति । लक्षणेनाऽपि पद्मिनी । सा राज्ञो विद्याराधनकाले अग्नौ आहुतीर्दत्तवती । तुष्टा विद्या । एकदा च तस्य राज्ञो जलकीडां कुर्वतो नद्यां शबमागतम् । निर्विषीकृत्य परिणीता सा कुमारी दक्षिणकराङ्गलीन्यस्तमुद्रालिखितनामप्रमाणेन सर्वं व्यतिकरं ज्ञात्वा तया सह ससैन्यो गतो नेपालदेशे हरिचन्द्रपुरीश्वरेऽमृतचन्द्राप्राणनाथवेष्टितः । जातं युद्धम् । रणे जितः स्वसुरः । प्रदत्तं च राज्यम् । व्रतं गृहीतं नरसुन्दरेण । मोक्षं गतः । मेघनादोऽपि नरसुन्दरपुत्र्या तया चन्द्रलेखया पट्टराज्या शुशुभे ललाटस्थया Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60