Book Title: Stambhanadhish Prabandh sangraha Bhumika
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 38
________________ नरशार्दूलमहीपप्रबन्ध एष प्रभावपरिपूर्णे । श्रीमेरुतुङ्गलिखिते, स्तम्भचरित्रे द्विदशकम(मि)तः ।। १ ।। (प्रबन्ध- २१) धमांगमार्थयुक्तेभ्य सज्जनेभ्यः सदा नमः । नमो मे दुर्जनेभ्योऽपि, यत्प्रसादाद्विचक्षणः ॥ १ ॥ कास्मीरदेशे उत्पलभट्टानगरे नरवाहनो नाम विशांपतिरभूत् । तस्यान्तःपुरीमल्लिका वनमालाऽभूत् । तयोरङ्गजो मेघरथो दौर्भाग्येन भोगान्तरायनामकर्मणा च सहस्रवारं यावत् मेलितपाणिग्रहणोऽपि न परिणीतः । ततो लोकलज्जया निशि मरणोद्यतः प्रतस्थे । जगाम क्वापि महारण्ये । आरुरोह भीमभीषणनामानं गिरिम् । निधनार्थं झम्पां दातुमनाः निषिध्दो देवाधिष्ठायकेन । शब्दानुसारात् यावत् सर्वा दिशो विलोकयति तावत् पुरः प्रादुरासीत् दिव्यदेहो नरः । तेन च स ददृशे । तत इत्यवोचत् कुमारः स तं प्रति - "भो महाबाहो ! वृन्दारकोत्तम ! किमर्थं त्वयाऽहं निषिद्धः पञ्चत्वं स्वस्य तन्वन् ? त्वं किं मह्यं ददासि मनोगतम् ?" इत्युक्ते बभाण सोऽमरः कुमारं तं - "तुभ्यं मनीषां पूरयिष्यति देवोऽयं प्रभावसागरनामा शिखरिशिखरमध्यमध्याधिरूढः, तस्मान्मया साकमेहि देवायतने, देवं वन्दस्व" । ततः स कुमारस्तत्र गतः। ववन्दे देवाधिदेवम् भग्नान्यन्तरायाणि । भोगोपभोगस्य परिणामविशेषभक्तिशक्त्या समाराधनबुद्ध्या च तुतोष स प्रभुः । वैयावृत्त्यकरमुखेन ददौ वरं इच्छारूपनामानं परकायाप्रवेशं च । ततः कतिचिद्दिनानि तत्र तस्थौ देवोपास्तिपरायणः । अत्रान्तरे गौडदेशेशो गङ्गाधरनामा रत्नपुरात् तत्र गिरिसमीपे उपत्ति(त्य)कायां कटकनिवेशेनावधिष्ठितः महाराष्ट्रदेशाधिपतैलपदेवस्य पुत्री विश्वविभ्रमां नाम परिणेतुमनाः । निशीथे च दैवात् ममार स राजा । मेघरथस्तु देवाधिष्ठायकसमादेशेन वृत्तान्तमेनं परिज्ञाय मृतां राजगङ्गाधरतुनं (तनुं) वरविद्याबलेन प्रविश्य स्वां तनुं च तस्यैव देवस्याग्रे देवं वन्दमानां विमुच्य तां कन्यां परिणीय गौडदेशे रत्नपुरनामनगरे गत्वा राज्यं चकार । प्रस्तावे च प्रभावसागरं देवं वन्दित्वा पूर्वमुक्तां देवं वन्दमानां निजां तनुं प्रविश्य गङ्गाधरतनुं च तत्र मुक्त्वा मेघरथः स्वनगरं ययौ । पित्रा च राज्यं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60